SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ अर्थपदविचारः ८६५-७४ श्रीपञ्चव. टपडिवक्खज्झवसाणं पाएणं तस्स खवणहेऊवि । णालोअणाइमित्तं तेसिं ओघेण तब्भावा ॥ ८६९ ॥ उपस्थापनावस्तु ३ एव पमत्ताणंपि हु पइअइआरं विवक्खहेऊणं।आसेवणे ण दोसोत्ति धम्मचरणं जहाऽभिहिअं॥८७०॥ सम्मं कयपडिआरं बहुअंपि विसं न मारए जह उ।थेवंपि अ विवरीअं मारइ एसोवमा एत्थ ॥८७१॥ ॥१३३॥ जे पडिआरविरहिआ पमाइणो तेसि पुण तयं विंति। दुग्गहिअसराहरणाअणि?फलयंपिमं भणि ८७२ खुद्दइआराणं चिअ मणुआइसु असुहमो फलं ने।इअरेसु अनिरयाइसु गुरुअंतं अन्नहा कत्तो?॥८७३॥ एवं विआरणाए सइ संवेगाओ चरणपरिवुड्डी। इहरा संमुच्छिमपाणितुल्लया ( दढं) होइ दोसा य ॥ ८७४ ॥ दारं 'सम्यक्' सूक्ष्मेण न्यायेन विचारयितव्यमर्थपदं भावनाप्रधानेन सता, तस्या एवेह प्रधानत्वात् , तथा विषये च| स्थापयितव्यं, तदर्थपदं, कुत इत्याह-बहुश्रुतगुरुसकाशात्, न स्वमनीषिकयेति गाथार्थः ॥६५॥ एतदेवाह-यथा 'सूक्ष्मातिचाराणां" लघुचारित्रापराधानां, किंभूतानामित्याह-ब्राह्मीप्रमुखादिफलनिदानानां-कारणानां, प्रमुखशब्दात् सुन्दरीपरिग्रहः, आदिशब्दात्तपस्तपनप्रभृतीनां, यद् गुरुफलमुक्तं सूत्रे स्त्रीत्वकिल्बिषिकत्वादि एतत् कथं घटते ? युक्त्या, कोऽस्य विषयः इति गाथार्थः ॥ ६६ ॥ तथा-सत्येतस्मिंश्चैव यथार्थ एव, कथं प्रमत्तानामद्यतनसाधूनां धर्मचरण ॥१३३॥ Jain Education For Private Personal Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy