SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 'क्षुद्रसत्वाः' द्रमकप्रायाः, किम्भूता इत्याह-क्लिष्टकम्र्मोदयात् सम्भूताः, पापकर्मोदयोसन्ना इत्यर्थः । त एव विशेष्यन्तेविषकण्टकादितुल्याः-प्रकृत्या परापकारपराः 'धर्मे' चारित्रे 'दृढम्' अत्यर्थे प्रवर्तन्ते, न कदाचिदिति गाथार्थः॥ ६१॥ अतोऽन्ये तु प्रवर्तन्त इति भङ्गयाऽऽह-कुशलाशयहेतुत्वात् कारणात् तथा विशिष्टसुखहेतुतश्च कारणानियमन, किमित्याह-शुद्धं पुण्यफलमेव हेतुशुद्धेः जीवं पापान्निवर्तयति, तत्सङ्गेऽपि न एषः (अचारित्री), कुशलत्वादेः प्रकृष्टसुख+ साधनत्वादिति गाथार्थः ॥ ६२॥ उपसंहरन्नाह-अलमत्र-प्रक्रमे प्रसङ्गेन, बाह्यमप्यनशनादितपउपधानमेवम्-उक्तेन न्यायेन कर्त्तव्यं, बुद्धिमता सत्त्वेन, किमधिकृत्येत्याह-कर्मक्षयमिच्छता सतेति गाथार्थः॥ ६३ ॥ अभ्यन्तरं पुनस्तपः प्रायश्चित्तादि प्रायः सिद्धं सर्वेषामेव यतीना-मोक्षवादिनां स्वरूपेण, 'एतस्य' अभ्यन्तरस्य तपसः अकरणं पुनः प्रतिषिद्धं सर्वभावेन सर्वेषामेव यतीनामिति गाथार्थः ॥ ६४ ॥ उक्तं तपोद्वारं, विचारद्वारमधिकृत्याहसम्म विआरिअवं अत्थपदं भावणापहाणेणं । विसए अ ठाविअब बहुस्सुअगुरुसयासाओ ॥ ८६५॥ जइ सुहुमइआराणं बंभीपमुहाइफलनिआणाणं । जं गरुअं फलमुत्तं एअं कह घडइ जुत्तीए ? ॥८६६॥ सइ एअम्मि अ एवं कहं पमत्ताण धम्मचरणं तु ?।अइआरासयभूआण हंदि मोक्खस्स हेउत्ति॥८६७॥ एवं च घडइ एवं पवजिउं जो तिगिच्छमइआरं।सुहुमंपिकुणइ सो खलु तस्स विवागम्मि अइरोहो८६८॥ KICORTANA.CCMC पञ्चव.२३ -4-% Jain Educat i onal For Private Personal Use Only X Mainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy