SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ACC CO मरणे श्रीपञ्चव. याम्-अतीतकाले अनन्ताः 'सिद्धा जीवाः' निष्ठितार्थाः संवृत्ताः, मुक्ता इत्यर्थः, 'धूतक्लेशाः' सवासनाशेषकर्मरहिता आराध५ वस्तुनि | इति गाथार्थः॥१॥ एतानि पञ्च वस्तून्याराध्य यथागमं सम्यगिति पूर्ववत् इदानीमपि सामान्येन सङ्ख्येयाः सिध्यन्तिनादिफलं अभ्युद्यत- | समयक्षेत्रे सर्वस्मिन्नेव विवक्षिते काले-अन्तर्मुहूर्तादाविति गाथार्थः ॥२॥ तथा-एतानि पञ्च वस्तून्याराध्य यथाऽऽगमं सम्यगिति पूर्ववदेव, 'एष्याद्धायां' भविष्यत्कालेऽनन्ताः 'सेत्स्यन्ति' मुक्ति प्राप्स्यन्ति ध्रुवं जीवाः, सर्वज्ञवचनप्रामाण्याद् ॥२३९॥ ध्रुवमिति गाथार्थः॥३॥ अमीषामेव व्यतिरेकतः फलमाह-एतानि पञ्च वस्तूनि प्रस्तुतानि एवमेव विराध्य 'तिकाले' त्रिष्वपि कालेषु 'अत्र' लोकेऽनेके जीवाः,सामान्येन भूयांसः, संसारप्रवर्द्धका' भवस्य वृद्धिकारकाः भणितास्तीर्थकरगणध रैरिति गाथार्थः ॥ ४ ॥ एवं व्यवस्थिते साधूपदेशमाहदणाऊण एवमेअं एआणाराहणाएँ जइअवं । न हु अण्णो पडियारो होइ इहं भवसमुदंमि॥१७०५॥ एत्थवि मूलं णेअं एगंतेणेव भवसत्तेहिं । सद्धाइभावओ खलु आगमपरतंतया णवरं ॥ १७०६ ॥ जम्हा न धम्ममग्गे मोत्तूणं आगमं इह पमाणं । विजइ छउमत्थाणं तम्हा एत्थेव जइअवं ॥१७०७॥ BI ज्ञात्वा एवमेतद् अन्वयव्यतिरेकाभ्यां हिताहिते एतेषां-पञ्चानां वस्तूनामाराधनायां-सम्यक्सम्पादनरूपायां 'यति- ॥२३९॥ दातव्यं' प्रयत्नः कार्यः, 'न हु' नैवान्यः 'प्रतीकार' उपायः कश्चिदत्र 'भवसमुद्रे संसारसागर इति गाथार्थः ॥५॥ अत्रापि-आराधनायले 'मूलं' कारणं ज्ञेयमेकान्तेनैव भव्यसत्त्वैः' भव्यप्राणिभिः, किमित्यत्राह-'श्रद्धादिभावतः खलु' JainEducation. For Private Personel Use Only
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy