________________
श्रीपञ्चत्र. उपस्थापनावस्तु ३
॥ १०४ ॥
Jain Education
भूमीखय साभाविअसंभवओ दद्दुरो व जलमुत्तं । अहवा मच्छोव सभाववोमसंभूअपायाओ ॥ ६४६ ॥ कायानां आहाराओ अणलो विद्धिविगारोवलंभओ जीवो ।
जीवत्वं
अपरप्पेरिअतिरिआणिअमिअदिग्गमणओ अनिलो ॥ ६४७ ॥ जम्मजराजीवणमरणरोहणाहारदोहलामयओ । रोगतिगिच्छाईहि अ नारिव सचेअणा तरवो ॥६४८॥ मांसाङ्कुर इव मपादिः समानजातीयरूपाङ्कुरोपलम्भात् कारणात् पृथिवीविद्रुमलवणोपलादयः पार्थिवा भवन्ति सचि इति प्रयोगगाथार्थः, प्रयोगस्तु संस्कृत्य कर्त्तव्य इति ॥ ४५ ॥ भूमिखातस्वाभाविकसम्भवाद्धेतोर्दर्दुरव जलमुकं, सचि त्तमिति वर्त्तते, अथवा मत्स्यवत्सचित्तं जलयुक्तं, स्वभावेन व्योमसम्भूतस्य पातात् कारणादिति गाथार्थः ॥ ४३ ॥ आहाराद्धेतोरन लो जीव इति योगः, तथा वृद्धिविकारोपलम्भादिति, अपरप्रेरिततिर्यग नियमित दिग्गमनतश्चानिल इत्यनिलोऽपि जीवः, पुरुषावौ दृष्टान्ताविति गाथार्थः ॥ ४७ ॥ ॥ जन्मजराजीवनमरणरोहणाहार दौर्हृदामयात् कारणात् रोगचिकित्सादिभ्यश्च नारीवत् सचेतनास्तरव इति गाथार्थः ॥ ४८ ॥ इय (ह) एवमासां गाथानामक्षरगमनिका, प्रयोगास्त्वेवं द्रष्टव्याः - चेतना विद्रुमलवणोपलादयः स्वाश्रयस्थाः पृथिवी विकाराः, समानजातीयाङ्कुरोत्पत्तिमत्त्वात्, अर्शोविकाराङ्कुरवत् शेषाश्चाभ्रपटलाञ्जनहरितालमनःशिला शुद्धपृथ्वीशर्कराप्रभृतयः सचेतनाः पृथिवी विकारत्वाद्विदुमलवणादिवत्, पूर्वप्रमाणेन दृष्टान्तस्य प्रसाधितत्वात् । तथा चेतना आपः क्वचित्खातभूमिस्वाभाविकसम्भवाद्दर्दुरवत् क्वचिदिति
*
For Private & Personal Use Only
॥ १०४ ॥
nelibrary.org