SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ विशेषणान्नाकाशादिभिरनेकान्तिकः, अथवा द्वितीयं प्रमाणं-सचेतना अन्तरिक्षभवा आपः, स्वाभाविकव्योमसम्भूतस कायानां म्पातत्वात् , मत्स्यवत् । तथा सचेतनं तेजः, यथायोग्याहारोपादानेन वृद्धिविशेषतद्विकारवत्त्वात् , पुरुषवत् । तथा चेत | जीवत्वं नावान् वायुः, अपरप्रेरिततिर्यगनियमितदिग्गतिमत्त्वादू, गवादिवत् , तिर्यगेवेति अन्त ताववधारणात् परमाण्वादिभिरनैकान्तिकासम्भवः, तथा बकुलाशोकदाडिमानवीजपूरककूष्माण्डीकालिङ्गीत्रपुषीप्रभृतयो वक्ष्यमाणपक्षसम्बन्धिनो वन-11 स्पतिविशेषाश्चेतनाः जन्मजराजीवनमरणरोहणक्षताहारोपादानदौहुंदामयचिकित्सासम्बन्धित्वात् , यत्र यत्र जन्मजीवनादिमत्त्वमुपलभामहे तत्र तत्र चेतनत्वमपि, यथा वनितासु, यत्र यत्र चेतनत्वं नास्ति तत्र तत्र जन्मादिमत्त्वमपि नास्ति, यथा शुष्कतृणभस्मादिष्विति वैधर्म्यदृष्टान्तः, कदाचित्परस्याशङ्का-प्रत्येकमेते हेतव उपात्ता इत्यनै कान्तिकाः, तद्यथा-12 जन्मवत्त्वादिति केवलोऽनैकान्तिका पक्षधर्मः, अचेतनेष्वपि दृष्टत्वात् , जातं दधीति व्यवहारवत् , तथा जरावत्त्वमपि जीर्ण वासः जीर्णा सुरेति व्यवहारवत् , तथा जीवनहेतुरप्यनेकान्तिकः, सञ्जीवितं विषं, तथा मृतं कुसुम्भमिति व्यवहारात्, तथा सीधोर्गुडाहारवारणं विनष्टानां च मद्यानां उपक्रमैः प्रकृतिप्रत्यापादनं चिकित्सेत्युच्यते, सत्यं, प्रत्येकमेतेनैकान्तिकाः, सर्वे तु समुदिता न कचिदप्यचेतने दृष्टाः, चेतनेम्वेव वनिताप्रभृतिषु दाडिमबीजपूरिकाकूष्माण्डीवल्ल्यादिषु च दृष्टा इत्यनैकान्तिकव्यावृत्तिरिति कृतं प्रसङ्गेनेति, प्रकृतं प्रस्तुमः॥४८॥ बेइंदियादओ पुण पसिद्धया किमिपिपीलिभमराई । कहिऊग तओ पच्छा वयाइं साहिज विहिणा उ॥ JainEduca For Private Personel Use Only
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy