________________
मूलगुणष
स्वरूपं
श्रीपञ्चव. उपस्थापनावस्तु ३ ॥१०५॥
द्वीन्द्रियादयः पुनः प्रसिद्धा एव कृमिपिपीलिकाभ्रमरादय इति, आदिशब्दो मक्षिकादिस्वभेदप्रख्यापकः, एतान् कथयित्वा ततः पश्चादूतानि 'साहेजत्ति कथयेदू विधिनैव' सूत्रार्थादिनेति गाथार्थः॥४९॥ कानि पुनस्तानीत्याहपाणाइवायविरमणमाई णिसिभत्तविरइपज्जंता । समणाणं मूलगुणा पन्नत्ता वीअरागेहिं ॥ ६५०॥ सुहमाईजीवाणं सवेसिं सवहा सुपणिहाणं । पाणाइवायविरमणमिह पढमो होइ मूलगुणो ॥६५१॥ कोहाइपगारेहिं एवं चिअमोसविरमणं बीओ। एवं चिअ गामाइसु अप्पबहविवजणं तइओ ॥६५२॥ दिवाइमेहुणस्स य विवजणं सबहा चउत्थो उ। पंचमगो गामाइसु अप्पबहुविवजणं चेव ॥ ६५३ ॥3 असणाइभेअभिन्नस्साहारस्स चउबिहस्सावि । णिसि सवहा विरमणं चरमो समणाण मूलगुणो॥६५४॥
प्राणातिपातविरमणादीनि निशिभक्तविरतिपर्यन्तानि व्रतानि श्रमणानां मूलगुणाः प्रज्ञप्ताः वीतरागैरिति गाथार्थः ॥५०॥ एकैकस्वरूपमाह-सूक्ष्मादीनां जीवानामिति, आदिशब्दाद्वादरादिपरिग्रहः, यथोक्तं-" से सुहुमं वा बादरं वे'| त्यादि, सर्वेषामिति नतु केषाञ्चिदेव, 'सर्वथा' सर्वैः प्रकारैः कृतकारितादिभिः, 'सुप्रणिधान' दृढसमाधानेन, प्राणातिपातविरमणमितिः, विरमणं-निवृत्तिः, 'इहे'ति मनुष्यलोक एव प्रवचने वा प्रथमो भवति मूलगुणः, शेषाधारत्वात् सूत्रक्रमप्रामाण्याच्च प्रथम इति गाथार्थः॥५१॥ क्रोधादिभिः प्रकारैरिति, आदिशब्दाल्लोभादिपरिग्रहः, यथोक्तं-'से कोहा वा लोभा वे' त्यादि, एवमेव-सर्वस्य सर्वथा सुप्रणिधानं मृषाविरमणं द्वितीयो मूलगुणः, सूत्रक्रमप्रामाण्यादेव, एवमेव-यथोक्तं
॥१०५॥
Jan Education
For Private
Personel Use Only
www.jaineliorary.org