SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ मूलगुणष स्वरूपं श्रीपञ्चव. उपस्थापनावस्तु ३ ॥१०५॥ द्वीन्द्रियादयः पुनः प्रसिद्धा एव कृमिपिपीलिकाभ्रमरादय इति, आदिशब्दो मक्षिकादिस्वभेदप्रख्यापकः, एतान् कथयित्वा ततः पश्चादूतानि 'साहेजत्ति कथयेदू विधिनैव' सूत्रार्थादिनेति गाथार्थः॥४९॥ कानि पुनस्तानीत्याहपाणाइवायविरमणमाई णिसिभत्तविरइपज्जंता । समणाणं मूलगुणा पन्नत्ता वीअरागेहिं ॥ ६५०॥ सुहमाईजीवाणं सवेसिं सवहा सुपणिहाणं । पाणाइवायविरमणमिह पढमो होइ मूलगुणो ॥६५१॥ कोहाइपगारेहिं एवं चिअमोसविरमणं बीओ। एवं चिअ गामाइसु अप्पबहविवजणं तइओ ॥६५२॥ दिवाइमेहुणस्स य विवजणं सबहा चउत्थो उ। पंचमगो गामाइसु अप्पबहुविवजणं चेव ॥ ६५३ ॥3 असणाइभेअभिन्नस्साहारस्स चउबिहस्सावि । णिसि सवहा विरमणं चरमो समणाण मूलगुणो॥६५४॥ प्राणातिपातविरमणादीनि निशिभक्तविरतिपर्यन्तानि व्रतानि श्रमणानां मूलगुणाः प्रज्ञप्ताः वीतरागैरिति गाथार्थः ॥५०॥ एकैकस्वरूपमाह-सूक्ष्मादीनां जीवानामिति, आदिशब्दाद्वादरादिपरिग्रहः, यथोक्तं-" से सुहुमं वा बादरं वे'| त्यादि, सर्वेषामिति नतु केषाञ्चिदेव, 'सर्वथा' सर्वैः प्रकारैः कृतकारितादिभिः, 'सुप्रणिधान' दृढसमाधानेन, प्राणातिपातविरमणमितिः, विरमणं-निवृत्तिः, 'इहे'ति मनुष्यलोक एव प्रवचने वा प्रथमो भवति मूलगुणः, शेषाधारत्वात् सूत्रक्रमप्रामाण्याच्च प्रथम इति गाथार्थः॥५१॥ क्रोधादिभिः प्रकारैरिति, आदिशब्दाल्लोभादिपरिग्रहः, यथोक्तं-'से कोहा वा लोभा वे' त्यादि, एवमेव-सर्वस्य सर्वथा सुप्रणिधानं मृषाविरमणं द्वितीयो मूलगुणः, सूत्रक्रमप्रामाण्यादेव, एवमेव-यथोक्तं ॥१०५॥ Jan Education For Private Personel Use Only www.jaineliorary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy