SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ ग्रामादिष्विति, आदिशब्दान्नगरादिपरिग्रहः, तथा चोक्तं - " से गामे वा नगरे वा," इत्यादि, अल्पबहुविवर्जनं तृतीयो मूलगुणः, सूत्रोपन्यासक्रमादिति गाथार्थः ॥ ५२ ॥ दिव्यादिमैथुनस्य चेति, आदिशब्दान्मनुष्यादिपरिग्रहः, तथा चोक्तं'से दिवं वा माणुस वे' त्यादि, विवर्जनं सर्वेषां चतुर्थस्तु मूलगुणः, सूत्रोपन्यासक्रमादेव, पञ्चमो मूलगुणः ग्रामादिषु, आदिशब्दान्नगरादिपरिग्रह एव, यथोक्तं- " से गामे वा नगरे वे' त्यादि, अल्पबहुविवर्जनमेव सर्वथैवेति गाथार्थः ॥ ५३ ॥ | अशनादिभेदभिन्नस्याहारस्यैव चतुर्विधस्यापि स्वतन्त्रसिद्धस्य, निशि सर्वथा विरमणं भोगमाश्रित्य 'चरमः' पश्चिम एषः, षष्ठ इत्यर्थः, श्रमणानां मूलगुण इति गाथार्थः ॥ ५४ ॥ साम्प्रतममीषामेव व्रतानामतिचारानाहपढमंमी एगिंदिअविगलिंदिपाणिदिआण जीवाणं । संघट्टणपरिआवणमोहवणाईणि अइआरो ॥ ६५५ ॥ विइअम्मि मुसावाए सो सुहुमो वायरो उ नायवो । पयलाइ होइ पढमो कोहादभिभासणं बिइओ ॥ ६५६॥ तइअम्मिवि एमेव यदुविहो खलु एस होइ विन्नेओ । तणडगलछारमलग अविदिन्नं गिण्हओ पढमो ६५७ साहम्मिअन्न साहम्मिआण गिहिगाण कोहमाईहिं । सच्चित्ताचित्ताई अवहरओ होइ बिइओ उ ॥ ६५८ ॥ मेहुन्नस इआरो करकम्माईहि होइ नायवो । तग्गुत्तीणं च तहा अणुपालणमो ण सम्मं तु ॥ ६५९ ॥ पंचमगम्मि असुहुमो अइआरो एस होइ णायवो । कागाइसाणगोणे कप्पट्टगरक्खणममते ॥ ६६० ॥ दवाइआण गहणं लोहा पुण बायरो मुणेअवो । अइरित्तु धारणं वा मोत्तुं नाणाइउवयारं ॥ ६६९ ॥ Jain Educational For Private & Personal Use Only मूलगुणेषु सूक्ष्मबाद रातिचाराः nelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy