________________
एतेन 'ज्ञातेन' उदाहरणेन चतुरिन्द्रियादयोऽवगन्तव्याः, एकेन्द्रियपर्यन्ता जीवाः, पश्चानुपूर्व्या चतुरिन्द्रियादिलक्षण-11 कायानां येति गाथार्थः॥४१॥
जीवत्वं तत्थ चउरिंदिआई जीवे इच्छंति पायसो सवे । एगिदिएसु उ बहुआ विप्पडिवन्ना जओ मोहा ॥६४५॥
तत्र चतुरिन्द्रियादीन् द्वीन्द्रियावसानान् जीवान् इच्छन्ति प्रायः सर्वेऽपि वादिनः, एकेन्द्रियेषु तु बहवो विप्रतिपन्नाः, यतो मोहाद्धेतोरिति गाथार्थः ॥४२॥ ततः किमित्याहजीवत्तं तेसिं तउ जह जुज्जइ संपयं तहा वोच्छं । सिद्धपि अ ओहेणं संखवेणं विसेसेणं ॥ ६४३॥ ___ जीवत्वं 'तेषाम्' एकेन्द्रियाणां ततः यथा 'युज्यते' घटते साम्प्रतं तथा वक्ष्ये, सिद्धमपि चौधेन-सामान्येन, सङ्केपेण विशेषेणेति गाथार्थः॥४३ ॥
आह नणु तेसि दीसइ दविंदिअमोण एवमेएसिं।तं कम्मपरिणईओन तहा चउरिदिआणं व ॥६४४॥ | आह-ननु 'तेषां' वधिरादीनां दृश्यते 'द्रव्येन्द्रियं' निवृत्त्युपकरणलक्षणं, नैवमेतेषाम्-एकेन्द्रियाणाम् , अत्रोत्तरमाह'तद् द्रव्येन्द्रियं कर्मपरिणतेः कारणात् न तथा तिष्ठत्येव, चतुरिन्द्रियाणामिव, तथाहि-चतुरिन्द्रियाणां श्रोत्रद्रव्येन्द्रियमपि नास्ति, अथ च ते जीवा इति गाथार्थः ॥ ४४ ॥ मसंकुरो इव समाणजाइरूवंकुरोवलंभाओ। पुढवीविदुमलवणोवलादओ हुंति सञ्चित्ता ॥ ६४५॥
Jain Education
For Private Personal Use Only
INMainelibrary.org