SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ एतेन 'ज्ञातेन' उदाहरणेन चतुरिन्द्रियादयोऽवगन्तव्याः, एकेन्द्रियपर्यन्ता जीवाः, पश्चानुपूर्व्या चतुरिन्द्रियादिलक्षण-11 कायानां येति गाथार्थः॥४१॥ जीवत्वं तत्थ चउरिंदिआई जीवे इच्छंति पायसो सवे । एगिदिएसु उ बहुआ विप्पडिवन्ना जओ मोहा ॥६४५॥ तत्र चतुरिन्द्रियादीन् द्वीन्द्रियावसानान् जीवान् इच्छन्ति प्रायः सर्वेऽपि वादिनः, एकेन्द्रियेषु तु बहवो विप्रतिपन्नाः, यतो मोहाद्धेतोरिति गाथार्थः ॥४२॥ ततः किमित्याहजीवत्तं तेसिं तउ जह जुज्जइ संपयं तहा वोच्छं । सिद्धपि अ ओहेणं संखवेणं विसेसेणं ॥ ६४३॥ ___ जीवत्वं 'तेषाम्' एकेन्द्रियाणां ततः यथा 'युज्यते' घटते साम्प्रतं तथा वक्ष्ये, सिद्धमपि चौधेन-सामान्येन, सङ्केपेण विशेषेणेति गाथार्थः॥४३ ॥ आह नणु तेसि दीसइ दविंदिअमोण एवमेएसिं।तं कम्मपरिणईओन तहा चउरिदिआणं व ॥६४४॥ | आह-ननु 'तेषां' वधिरादीनां दृश्यते 'द्रव्येन्द्रियं' निवृत्त्युपकरणलक्षणं, नैवमेतेषाम्-एकेन्द्रियाणाम् , अत्रोत्तरमाह'तद् द्रव्येन्द्रियं कर्मपरिणतेः कारणात् न तथा तिष्ठत्येव, चतुरिन्द्रियाणामिव, तथाहि-चतुरिन्द्रियाणां श्रोत्रद्रव्येन्द्रियमपि नास्ति, अथ च ते जीवा इति गाथार्थः ॥ ४४ ॥ मसंकुरो इव समाणजाइरूवंकुरोवलंभाओ। पुढवीविदुमलवणोवलादओ हुंति सञ्चित्ता ॥ ६४५॥ Jain Education For Private Personal Use Only INMainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy