________________
श्रीपञ्चवस्तु के.
॥ ७ ॥
Jain Educatic,
'विधिनानुवर्त्तिताः पुनः कथञ्चित्' कर्म्मपरिणामतः 'सेवन्ते यद्यपि प्रतिषिद्धं' सूत्रे 'आज्ञाकारीति गुरुर्न दोषवान् भवत्यसौ तथापि भगवदाज्ञानुवर्त्तनासम्पादनात् । इति गाथार्थः ॥ २७ ॥
आहण्णसेवणाए गुरुस्स पार्वति नायवज्जमिणं । आणाभंगा उ तयं नय सो अण्णम्मि कह बज्झं ॥ २८ ॥
'आह' पर:- 'अन्य सेवनया' अनुवर्त्तितशिष्यापराधसेवनया 'गुरोः पापमिति न्यायबाह्यमिदं', ततश्च स खलु तत्प्रत्ययः सर्व इत्याद्ययुक्तमित्यत्रोत्तरमाह - 'आज्ञाभङ्गात् तद्' भगवदाज्ञाभङ्गेन पापं, 'न चासावन्यस्मिन्' किन्तु गुरोरेव 'कथं बाह्यं' ? नैव न्यायबाह्यम् । इति गाथार्थः ॥ २८ ॥
तम्हाणुवत्तियवा सेहा गुरुणा उसो अगुणजुत्तो । अणुवत्तणासमत्थो जत्तो एआरिसेणेव ॥ २९ ॥ यस्मादेवं ‘तस्मादनुवर्त्तितव्याः शिष्या गुरुणैव स च गुणयुक्तः' सन् 'अनुवर्त्तनासमर्थो, यत् यस्मात्तत्तस्मात् - 'ईशेनैव' गुरुणा प्रव्रज्या दातव्या । इति गाथार्थः ॥ २९ ॥ अपवादमाह -
कालपरिहाणिदोसा इत्तो एक्काइगुणविहीणेणं । अन्नेण वि पव्वज्जा दायवा सीलवंतेण ॥ ३० ॥ 'कालपरिहाणिदोषात् अतोऽ' - नन्तरोदितगुणगणगणोपेताद् गुरोः 'एकादिगुणविहीनेनान्येनापि प्रत्रज्या दातव्या, शीलवता' शीलयुक्तेन । इति गाथार्थः ॥ ३० ॥ विशेषतः कालोचितं गुरुमाहtarasati चारित्ती तहय गाहणाकुसलो । अणुवत्तगो विसाई बीओ पल्वावणायरिओ ॥ ३१ ॥
For Private & Personal Use Only
प्रव्रज्या
विधानं
१ द्वारम् .
॥ ७ ॥
ainelibrary.org