________________
॥ २२॥
गाथार्थः॥३०॥ तान्यपि परिहारिकसंयमस्थानानि असख्येया लोकाः,प्रदेशस्थानवृद्ध्यैतावन्तीत्यर्थः,तानि चाविरुद्धान्येव प्रथमद्वितीययोरिति, शुद्धिविशेषात् सामायिकच्छेदोपस्थाप्यसंयमस्थानानामिति भावः, उपयपि ततः परिहारिकसंयमस्थानेभ्यः असङ्ख्येयानि शुद्धिविशेषतः संयमस्थानानि 'द्वयोरपि' सामायिकच्छेदोपस्थाप्ययोरिति गाथार्थः ॥३२॥ 'स्वस्थान' इति नियोगतः स्वस्थानेषु प्रतिपत्तिः कल्पस्य, अन्यष्वपि संयमस्थानेष्वधिकतरेषु भवेत् पूर्वप्रतिपन्नः, अध्यवसायविशेषात् तेष्वपि वर्तमानः, संयमस्थानान्तरेष्वपि सः परिहारविशुद्धिक इत्यतीतनयं प्राप्योच्यते एवं, निश्चयतस्तु |न, संयमस्थानान्तराध्यासनादिति गाथार्थः ॥ ३२॥
ठिअकप्पम्मी णिअमा एमेव य होइ दुविहलिंगेऽवि ।
लेसा झाणा दोषिणवि हवंति जिणकप्पतुल्ला उ ॥ १५३३ ॥ स्थितकल्पे च नियमादेते भवन्ति, नास्थितकल्पे, एवमेव च भवन्ति द्विविधलिङ्गेऽपि नियमादेव, लेश्याध्याने द्वे अपि भवतः अमीषां जिनकल्पतुल्ये एव, प्रतिपद्यमानादिभेदेनेति गाथार्थः॥ ३३ ॥
गणओ तिपणेव गणा जहण्णपडिवत्ति सयसमुक्कोसा । उकोसजहण्णेणं सयसो चिअ पुवपडिवण्णा ॥ १५३४ ॥
Jain Educaton International
For Private & Personel Use Only
www.jainelibrary.org