SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. ५ संलेख नावस्तुनि अभ्युद्यतविहारे ॥ २१७ ॥ पवावण मुंडावण मणसाऽऽवपणेऽवि से अणुग्धाया । कारणणिष्पडिकम्मा भत्तं पंथो अ तइआए || १५२८ ॥ दारगाहा | अस्य गाथाद्वयस्यापि समुदायार्थः पूर्ववत् । अवयवार्थं वाह खित्ते भरहेरवए होंति साहरणवज्जिआ णिअमा । एत्तो चिअ विपणेअं जमित्थ कालेऽवि णाणत्तं ॥ १५२९॥ क्षेत्रे भरतैरावतयोर्भवन्ति शुद्धपरिहारिकाः, संहरणवर्जिता नियमाद् इयमेषां स्थितिः, अत एव भरतैरावतभावाद्विज्ञेयं यदत्र कालेsपि नानात्वं प्रतिभागाद्यभावादिति गाथार्थः ॥ २९ ॥ चारित्रस्थितिमभिधातुमाह तुल्ला जहण्णठाणा संजमठाणाण पढमबिइआणं । तत्तो असंखलोए गंतुं परिहारिअट्टाणा ॥ १५३०॥ ताणवि असंखलोगा अविरुद्धा चैव पढमबीआणं । उवरिंपि तओ संखा संजमठाणा उ दोपहंपि ॥ १५३१ ॥ सट्टाणे पडिवत्ती अण्णेसुवि होज पुत्रपडिवन्नो । तेसुवि वहंतो सो तीअणयं पप्प इ उ ॥ १५३२ ॥ तुल्यानि जघन्यस्थानानि स्वसङ्ख्यया संयमस्थानयोः प्रथमद्वितीययोः - सामायिक च्छेदोपस्थाप्याभिधानयोः, 'ततो' जघन्येभ्यः संयमस्थानेभ्योऽसङ्ख्याल्लोकान् गत्वा क्षेत्र प्रदेशस्थानवृद्ध्या परिहारिकस्थानानि भवन्ति, संयममधिकृत्येति Jain Education International For Private & Personal Use Only %%%%%% परिहारिकस्वरूपम् ॥ २१७ ॥ www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy