SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ 'एवम्' उक्तेन प्रकारेण व्रतेषु स्थापना 'श्रमणानां' साधूनां वर्णिता 'समासेन' सङ्केपेण, अनुयोगगणानुज्ञां प्रागुद्दि-1 टामतः परं, किमित्याह-'सम्प्रवक्ष्यामि' सूत्रानुसारतो ब्रवीमीति गाथार्थः॥ ३१ ॥ किमित्ययं प्रस्ताव इत्याहजम्हा वयसंपन्ना कालोचिअगहिअसयलसुत्तत्था । अणुओगाणुनाए जोगा भणिआ जिणिंदेहि ॥९३२॥ इहरा उमुसावाओ पवयणखिंसा य होइ लोगम्मि।सेसाणवि गुणहाणी तित्थुच्छेओ अभावणं॥ ९३३॥ __ यस्माद्तसम्पन्नाः साधवः कालोचितगृहीतसकलसूत्रार्थाः, तदात्वानुयोगवन्त इत्यर्थः, 'अनुयोगाज्ञायाः' आचार्यस्थापनारूपायाः योग्या भणिता जिनेन्द्रैः, नान्य इति गाथार्थः॥ ३२॥ कस्मादित्याह-दारगाहा, 'इतरथा' अनीदृशानुयोगानुज्ञायां मृषावादोगुरोस्तमनुजानतः, प्रवचनखिंसा च भवति लोके, तथाभूतप्ररूपकात् , शेषाणामपि च गुणहानिःसन्नायकाभावात्, तीर्थोच्छेदश्च भावेन ततः सम्यग्ज्ञानाद्यप्रवृत्तेरिति द्वारगाथार्थः॥ ३३ ॥ व्यासार्थ त्वाहअणुओगो वक्खाणं जिणवरवयणस्त तस्सऽणुण्णाओ।कायवमिणं भवया विहिणा सइ अप्पमत्तेणं९३४ कालोचिअतयभावे वयणं निविसयमेवमेअंति। दुग्गयसुअंमि जहिमं दिजाहि इमाइं रयणाइं ॥९३५॥ किंपिअ अहिअंपि इमं णालंवणमो गुणेहिं गरुआणं । एत्थं कुसाइतुल्लं अइप्पसंगा मुसावाओ ॥९३६॥ अणुओगी लोगाणं किल संसयणासओ दढं होइ । तं अल्लिअंति तो ते पायं कुसलाभिगमहेडं ॥९३७॥ Jain Educa t ional For Private & Personel Use Only R w.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy