SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ KAM ECARE श्रीपञ्चव. सो थेवओ वराओ गंभीरपयत्थभणिइमग्गंमि । एगंतेणाकुसलो किं तेसि कहेइ सुहुमपयं? ॥ ९३८॥8 कालो नुज्ञा जंकिंचिभासगं तं दट्टण बुहाण होअवण्णत्ति । पवयणधरो उ तम्मी इअ पवयणखिंसमोणेआ॥९३९॥ तसूत्रार्थता ॥१४२॥ ___ अनुयोगो व्याख्यानमुच्यते 'जिनवरवचनस्य' आगमस्य, तस्यानुज्ञा पुनरियं, यदुत कर्त्तव्यमिदं व्याख्यानं भवता वि धिना, न यथा कथञ्चित्, सदाऽप्रमत्तेन सर्वत्र समवसरणादाविति गाथार्थः ॥ ३४ ॥ कालोचिततदभावे-अनुयोगाभावेदवचनं निर्विषयमेवैतदिति-तदनुज्ञावचनं, दृष्टान्तमाह-'दुर्गतसुते' दरिद्रपुत्रे यथेदं वचनं, यदुत दद्यास्त्वमेतानि रत्नानि, रत्नाभावानिर्विषयं, तथेदमप्यनुयोगाभावादिति गाथार्थः॥ ३५ ॥ असत्प्रवृत्तिनिमित्तापोहायाह-किमपि यावत्तावद-| धीतमित्येतदालम्बनं न तत्त्वतो भवति गुणैर्गुरूणामत्र-व्यतिकरे, कुशादितुल्यम् , अनालम्बनमित्यर्थः, कस्माद?-अतिप्रसङ्गात् , स्वल्पस्य श्रावकादिभिरप्यधीतत्वात् , अतो मृषावादो गुरोस्तदनुजानत इति गाथार्थः॥ ३६ ॥'अनुयोगी' आचार्यः लोकानां किल संशयनाशको 'दृढम्' अत्यर्थ भवति, तं' अल्लियन्ति' उपयान्ति ततस्ते लोकाःप्रायः, किमर्थमि-8 त्याह-'कुशलाधिगमहेतोः' धर्मपरिज्ञानायेति गाथार्थः॥ ३७ ॥ ततः किमित्याह-स स्तोको वराकश्च, अल्पश्रुत इत्यर्थः, ॥१४२॥ | 'गम्भीरपदार्थभणितिमार्गे' बन्धमोक्षस्वतत्त्वलक्षणे एकान्तेनाकुशल:-अनभिज्ञः किं तेभ्यः कथयति-लोकेभ्यः सूक्ष्मपदंबन्धादिगोचरमिति गाथार्थः॥ ३८ ॥ ततश्च-यत्किश्चिद्भाषकं तम् , असम्बद्धप्रलापिनमित्यर्थः, दृष्ट्वा 'बुधानां' विदुषां Jain Educat i onal For Private Personal Use Only Mr.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy