________________
श्रीपञ्चव. एवं वएसु ठवणा समणाणं वनिआ समासेणं । अणुओगगणाणुन्नं अओ परं संपवक्खामि ॥९३१॥ मरुदेवीमुउपस्थाप| उपसर्गा भगवतोऽपश्चिमतीर्थकरस्य, गर्भहरणं-सद्धामणमस्यैव, 'स्त्रीतीर्थ च' मल्लिस्वामितीर्थ च, अभव्या पर्षत् भग
केराश्चनावस्तु ३
येता वत एव, कृष्णस्यापरकङ्कागमनम् , अवतरणं चंद्रसूर्ययोःसह विमानाभ्यां भगवत एव समवसरण इति गाथार्थः ॥२६॥ ॥१४१॥ हरिवंशकुलोत्पत्तिः मिथुनापहारेण, चमरोल्पातश्च सौधर्मगमनं, अष्टशतसिद्धिरेकसमयेन, असंयतानां पूजा, धिग्वर्णा
दीनां, दशाप्येते भावा अनन्तेन कालेन भवन्तीति गाथार्थः ॥ २७ ॥ ननु नेदं-मरुदेवीचरितमिह पठितम् , अश्रवणाद् , एतदाशझ्याह-'सत्यम्' एवमेतद्, उपलक्षणं त्वेतान्याश्चर्याणि अतोऽन्यभावेऽप्यविरोधः, तथा च आश्चर्यभूतमिति च भणितं मया पूर्व, किमुक्तं भवति ?-नैतदप्यनवरतम् ,अनन्तादेव कालादेतद्भवति, यदुतासंसारं वनस्पतिभ्य उद्धृत्य
सिद्ध्यतीति गाथार्थः ॥२८॥ किं न सर्वेषामेतदित्याह-तथा मरुदेविकल्पितभव्यत्वाभावात् सर्वेषां तथा प्रथममनुद्वर्तनात् तद्वदेव 'अकालाच्च' तथाविधकालाभावाच्च तथेत्वरगुणयोगाद्धेतोः अन्येषां न साधारणमेतत्-मरुदेव्युदाहर-18 माणमिति गाथार्थः ॥ २९ ॥ प्रकृतयोजनामाह-'इय' एवं चरणमेव 'परम प्रधानं निर्वाणप्रसाधनम् 'इति' एवं सिद्धमेतदिति, 'तद्भावे' चरणप्राधान्यभावेऽधिकृतं खलु शेपमप्येतदर्थमेव, गुरुगच्छाद्यासेवनाद्यपि सिद्धं, 'कृतं प्रसङ्गेन'
॥१४॥ पर्याप्तमानुषङ्गिकेणेति गाथार्थः ॥ ३०॥ एतदुपसंहारेण द्वारान्तरसम्बन्धाभिधित्सयाऽऽह
तइअंदारं सम्मत्तं
AAAAAAAAAAR
Jain Educati
o
nal
For Private & Personel Use Only
Mainelibrary.org