________________
मरुदेविसामिणीए ण एवमेअंति सुब्बए जेणं । सा खु किल वंदणिज्जा अच्चंतं थावरा सिद्धा ॥९२४॥
सच्चमिणं अच्छेरगभूअं पुण भासिअं इमं सुत्ते । अन्नेऽवि एवमाई भणिया इह पुत्वसूरीहिं ॥ ९२५॥ ₹ 'मरुदेवीस्वामिन्याः' प्रथमतीर्थकरमातुः नैवमेतत् यदुतैवं , तथा चरमशरीरत्वमित्येवं, श्रूयते येन कारणेनागमे,
सा किल वन्दनीया, किलशब्दः परोक्षाप्तवादसंसूचकः, अत्यन्तं स्थावरा सिद्धा, कदाचिदपि त्रसत्वाप्राप्तेस्तस्या इति गाथार्थः ॥ २४ ॥ अत्रोत्तरमाह-सत्यमिदम्-एघमेतत् आश्चर्यभूतं पुनः, नौघविषयमेव, भाषितमिदं सूत्रे मरुदेवीचरितं, तथा च अन्येऽप्येवमादयो भावाः आश्चर्यरूपा एव भणिता 'इह' प्रवचने 'पूर्वसूरिभिः' पूर्वाचार्यैरिति गाथार्थः ॥२५॥ तानेवाह-18 उवसग्ग गब्भहरणं इत्थीतित्थं अभाविआ परिसा । कण्हस्स अवरकंका अवयरणं चंदसूराणं ॥९२६॥ हरिवंसकुलुप्पत्ती चमरुप्पाओ अअट्ठसय सिद्धा। अस्संजयाण पूआदसवि अणंतेण कालेणं ॥ ९२७॥ नणु नेअमिहं पढिअंसचं उवलक्खणं तु एआई। अच्छेरगभूअंपिअ भणिों नेअंपि अणवरयं ॥९२८॥ तहभवत्ताऽभावा पढममणुबद्दणादकालाओ । इत्तरगुणजोगा खलु न सवसाहारणं एअं ॥ ९२९ ॥ इअ चरणमेव परमं निवाणपसाहणंति सिद्धमिणं । तब्भावेऽहिगयं खलु सेसंपि कयं पसंगेणं ॥९३०॥
Jain Education International
For Private & Personel Use Only
Mr.jainelibrary.org