SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चवस्तुके. ॥ २९ ॥ Jain Education होतेऽवि तम्मि विहलं न खलु इमं होइ एत्थऽणुट्टाणं । सेसाणुट्टाणंपिव आणाआराहणाए उ ॥१७४॥ भवत्यपि तस्मिन्-विरतिपरिणामे विफलं न खल्विति नैव इदं - चैत्यवन्दनादि भवति 'अत्र' प्रक्रमेऽनुष्ठानं, किन्तु सफलमेव, शेषानुष्ठानमिव - उपधिप्रत्युपेक्षणादिवत् कुत इत्याह-आज्ञाऽऽराधनात एव तीर्थकरोपदेशानुपालनादेव, भगवदुपदेशश्चायमिति गाथार्थः ॥ ७४ ॥ द्वितीयं पक्षमधिकृत्याह असइ मुसावाओऽवि अ ईसिंपि न जायए तहा गुरुणो । विहिकार गस्स आणाआराहणभावओ चेव ॥१७५॥ असति विरतिपरिणामे मृषावादोऽपि च ईपदपि - मनागपि न जायते गुरोः उक्तलक्षणस्य, किंविशिष्टस्येत्यत्राह - 'विधि - कारकस्य' सूत्राज्ञासम्पादकस्येति कुत इत्याह- ' आज्ञाराधनभावत एव भगवदाज्ञा सम्पादनादेवेति गाथार्थः ॥ ७५ ॥ | विधिप्रवाजने गुणानाह होति गुणा निअमेणं आसंसाईहिं विप्पमुक्कस्स । परिणामविसुद्धीओ अजुत्तकारिंमिवि तयंमि १७६ भवन्ति गुणा नियमेन कर्म्मक्षयादयो विधिप्रत्राजने सति आशंसादिभिर्विप्रमुक्तस्य गुरोः, आदिशब्दात् सम्पूर्ण पर्षदादिपरिग्रहः, कुतो भवन्ति ?, परिणामविशुद्धेः-सांसारिकदुःखेभ्यो मुच्यतामयमित्यध्यवसायाद्, अयुक्तकारिण्यपि कुतश्चि[त्कम्र्मोदयात् तस्मिन् शिष्ये इति गाथार्थः ॥ ७६ ॥ तम्हा उ जुत्तमे पवज्जाए विहाणकरणं तु । गुणभावओ अकरणे तित्थुच्छेआइआ दोसा ॥ १७७॥ For Private & Personal Use Only विधेरावश्यकता ॥ २९ ॥ www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy