________________
श्रीपञ्चवस्तुके.
॥ २९ ॥
Jain Education
होतेऽवि तम्मि विहलं न खलु इमं होइ एत्थऽणुट्टाणं । सेसाणुट्टाणंपिव आणाआराहणाए उ ॥१७४॥ भवत्यपि तस्मिन्-विरतिपरिणामे विफलं न खल्विति नैव इदं - चैत्यवन्दनादि भवति 'अत्र' प्रक्रमेऽनुष्ठानं, किन्तु सफलमेव, शेषानुष्ठानमिव - उपधिप्रत्युपेक्षणादिवत् कुत इत्याह-आज्ञाऽऽराधनात एव तीर्थकरोपदेशानुपालनादेव, भगवदुपदेशश्चायमिति गाथार्थः ॥ ७४ ॥ द्वितीयं पक्षमधिकृत्याह
असइ मुसावाओऽवि अ ईसिंपि न जायए तहा गुरुणो । विहिकार गस्स आणाआराहणभावओ चेव ॥१७५॥ असति विरतिपरिणामे मृषावादोऽपि च ईपदपि - मनागपि न जायते गुरोः उक्तलक्षणस्य, किंविशिष्टस्येत्यत्राह - 'विधि - कारकस्य' सूत्राज्ञासम्पादकस्येति कुत इत्याह- ' आज्ञाराधनभावत एव भगवदाज्ञा सम्पादनादेवेति गाथार्थः ॥ ७५ ॥ | विधिप्रवाजने गुणानाह
होति गुणा निअमेणं आसंसाईहिं विप्पमुक्कस्स । परिणामविसुद्धीओ अजुत्तकारिंमिवि तयंमि १७६ भवन्ति गुणा नियमेन कर्म्मक्षयादयो विधिप्रत्राजने सति आशंसादिभिर्विप्रमुक्तस्य गुरोः, आदिशब्दात् सम्पूर्ण पर्षदादिपरिग्रहः, कुतो भवन्ति ?, परिणामविशुद्धेः-सांसारिकदुःखेभ्यो मुच्यतामयमित्यध्यवसायाद्, अयुक्तकारिण्यपि कुतश्चि[त्कम्र्मोदयात् तस्मिन् शिष्ये इति गाथार्थः ॥ ७६ ॥
तम्हा उ जुत्तमे पवज्जाए विहाणकरणं तु । गुणभावओ अकरणे तित्थुच्छेआइआ दोसा ॥ १७७॥
For Private & Personal Use Only
विधेरावश्यकता
॥ २९ ॥
www.jainelibrary.org