SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां दलशुद्धिः भृतकाव्यसनं गा. १११७२४ ॥१६६॥ SAGARGARIKARAN म्यादौ शुभमुहूर्तेन केनचित् , किमित्याह-सङ्क्रामणेऽपि पुनस्तस्य काष्ठादेर्विज्ञेयाः शकुनादय इति गाथार्थः ॥२०॥ कारवणेऽवि अ तस्सिह भिअगाणऽइसंधणं न कायत्वं । अवियाहिगप्पयाणं दिट्ठादिट्रप्फलं एअं ॥ ११२१ ॥ ते तुच्छगा वराया अहिएण दढं उर्विति परितोसं । तुट्टा य तत्थ कम्मं तत्तो अहियं पकुवंति॥१२२३॥ धम्मपसंसाए तह केइ निबंधति बोहिबीआइं । अन्ने उ लहुअकम्मा एत्तो च्चिअ संपबुझंति॥११२३॥ लोए अ साहुवाओ अतुच्छभावेण सोहणो धम्म । पुरिसोत्तमप्पणीओ पभावणा एव तित्थस्स ॥ ११२४ ॥ दारं ॥ कारणेऽपि च तस्य जिनभवनस्येह 'भृतकानां' कर्मकराणामतिसन्धानं न कर्त्तव्यम् , अपि च अधिकप्रदानं कर्त्तव्यं, दृष्टादृष्टफलमेतद्-अधिकदानमिति गाथार्थः ॥ २१ ॥ कथमित्याह-ते भृतकास्तुच्छा वराकाः, अल्पा इत्यर्थः, अधिकेन प्रदत्तेन दृढमुपयान्ति परितोष, तथास्वभावत्वात् , तुष्टाश्च 'तत्र' प्रक्रान्ते कर्मणि 'ततः' प्राक्तनात् कर्मणो दत्ताद्वा अधिकं प्रकुर्वन्ति, दृष्टं फलमेतदिति गाथार्थः ॥२२॥ धर्मप्रशंसया तथोर्जिताचारत्वेन केचन भृतका निवघ्नन्ति बोधिबीजानि, कुशलभावाद्, अन्ये तु लघुकर्माणो भृतका अत एव-औदार्यपक्षपातात् 'सम्प्रबुध्यन्ति' मार्गमेव प्रतिपद्यन्त इति गाथार्थः ॥ २३ ॥ लोके च साधुवादो भवति 'अतुच्छभावेन' अकार्पण्येन शोभनो धर्म इत्येवंभूतः, तथा पुरुषो ॥१६॥ Jain Education a l For Private Personel Use Only ainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy