SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Jain Educatio तस्सवि अ इमो नेओ सुद्धासुद्धपरिजाणणोवाओ । तक्कहगहणाओ जो सउणेअरसन्निवाओ उ ॥ १११८ ॥ नंदाइ सुहो सद्दो भरिओ कलसो त्थ सुंदरा पुरिसा । सुहजोगाइ असउणो कंदिअसद्दाइ इअरो उ ॥ १११९ ॥ सुद्धस्सऽवि गहिअस्सा पसत्थदिअहम्मि सुहमुहुत्तेणं । संकामणम्मिवि पुणो विन्नेआ सउणमाईआ ॥ ११२० ॥ दारं ॥ काष्ठाद्यपि दलं कारणमत्र - विधाने शुद्धं यद्देवताद्युपवनाद्, आदिशब्दाच्छुशानग्रहः, नाविधिना बलीवर्दादिमारणेनोपनीतम् - आनीतं, स्वयं च कारितं यन्नेष्टिकादि, तच्छुद्धमिति गाथार्थः ॥ १७ ॥ तस्यापि चायं - वक्ष्यमाणो ज्ञेयः शुद्धाशुद्धपरिज्ञानोपायः काष्ठादेः क इत्याह- तत्कथाग्रहणादौ प्रस्तुते यः शकुनेतरसन्निपात एव तत्र नान्दीशब्दादयः शकुनाः, इतरे अशकुना इति गाथार्थः ॥ १८ ॥ एतदेवाह - नान्द्यादिः शुभः शब्दः, आनन्दकृत्, तथा भृतः कलशः, शुभोदःकादेः, अथ सुन्दराः पुरुषाः, धर्मचारिणः, 'शुभयोगादिश्व व्यवहारलग्नादिः, शकुनो वर्त्तते, आक्रन्दितशब्दादिस्त्वितरःअपशकुन इति गाथार्थः ॥ १९ ॥ उक्ता दलशुद्धिः, विधिशेषमाह-शुद्धस्यापि गृहीतस्य काष्ठादेः प्रशस्ते दिवसे शुक्लपञ्च tional For Private & Personal Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy