SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ D ONESCRIUSACASSAGAR त्तमप्रणीतः, सर्वत्र दयाप्रवृत्तेः, प्रभावनैवं तीर्थस्य भवतीति गाथार्थः ॥ २४ ॥ उक्तं फलं भृतकानतिसन्धानं, स्वाशयवृद्धिमाहसासयवुड्डीवि इहं भुवणगुरुजिणिदगुणपरिन्नाए । तबिंबठावणत्थं सुद्धपवित्तीउ नियमेण ॥११२५॥ पिच्छिस्सं एत्थं इह वंदणगनिमित्तमागए साहू । कयपुन्ने भगवंते गुणरयणणिही महासत्ते ॥११२६॥ पडिबुज्झिस्संति इहं दट्टण जिणिंदविंबमकलंकं । अण्णेऽवि भवसत्ता काहिंति तओ परं धम्मं ॥११२७॥ ता एअमेव वित्तं जमित्थमुवओगमेइ अणवरयं ।। इअ चिंताऽपरिवडिआ सासयवुड्डी उ मोक्खफला ॥ ११२८ ॥ स्वाशयवृद्धिरप्यत्र प्रक्रमे भुवनगुरुजिनेन्द्रगुणपरिज्ञया हेतुभूतया-भवाम्भोधिनिमग्नसत्त्वालम्बनभूतोऽयमित्येवं, 'तद्विम्बस्थापनार्थ जिनबिम्बस्थापनायैव शुद्धप्रवृत्तेः कारणात् ,'नियमेन' अवश्यन्तया स्वाशयवृद्धिरिति गाथार्थः ॥२५॥ तथा-द्रक्ष्याम्यत्र-भवनेऽहं वन्दननिमित्तमागतान् साधून-मोक्षसाधकान् भगवतः, किम्भूतानित्याह-कृतपुण्यान् भगवतः तानेव, तथा गुणरत्ननिधीन तानेव, महासत्त्वान् द्रष्टव्यानिति गाथार्थः॥ २६ ॥ तथा-'प्रतिभोत्स्यन्ते' प्रतिबोधं यास्यन्ति 'इह' जिनभवने दृष्टा जिनेन्द्रबिम्बं मोहतिमिरापगमहेतुमकलङ्कमन्येऽपि भव्यसत्त्वा' लघुकर्माणः करिष्यन्ति in Education ma na For Private & Personel Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy