________________
श्रीपञ्चव. अनुयोगास्तवपरि
स्वाशयः बिम्बस्थापना गा. ११२५
ज्ञायां
SHORS
३१
॥१६७॥
ततः परं 'धर्म' संयमरूपमिति गाथार्थः ॥२७॥'तत् तस्मादेतदेव 'वित्तं धनं यदत्र-जिनभवने उपयोगमेति-गच्छति अनवरतं-सदा, 'इय' एवं चिन्ताऽप्रतिपतिता सती स्वाशयवृद्धिरुच्यते, मोक्षफलेयमिति गाथार्थः ॥ २८ ॥ व्याख्याताऽधिकृतद्वारगाथा, एष तावत्समासतो जिनभवनकारणविधिः, अत्रानन्तरकरणीयमाह
णिप्फाइअ जयणाए जिणभवणं सुंदरं तहिं बिंबं ।
विहिकारिअमह विहिणा पइट्ठविज्जा असंभंतो ॥ ११२९ ॥ जिणबिंबकारणविही काले संपूइऊण कत्तारं । विहवोचिअमुल्लप्पणमणहस्स सुहेण भावेण ॥११३०॥ तारिसयस्साभावे तस्सेव हिअत्थमुजओ गवरं । णिअमेइ बिंबमोलं जं उचिअं कालमासज्ज॥११३१॥
निष्पाद्य 'यतनया' परिणतोदकादिग्रहणरूपया 'जिनभवनं' जिनायतनं सुन्दरं 'तत्र भवने बिम्ब भगवतः विधिका| रितं सद् अथ विधिना वक्ष्यमाणेन प्रतिष्ठापयेद् 'असम्भ्रान्तः' अनाकुलः सन्निति गाथार्थः ॥२९॥ विधिकारित'मित्युक्तं तमाह-जिनबिम्बकारणविधिरयं द्रष्टव्यः, यदुत काले शुभे सम्पूज्य कर्तारं वासचन्दनादिभिः विभवोचितमूल्यार्पणं
सगौरवमस्य अनघस्येति-अपापस्य शुभेन 'भावेन' मन प्रणिधानेनेति गाथार्थः॥ ३० ॥ अपवादमाह-तादृशस्य४.अनघस्य कर्तुरभावे तस्यैव कर्तुहितार्थमुद्यतोऽनर्थपरिजिहीर्षया, नवरं नियमयति सङ्ख्यादिना बिम्बमूल्यं द्रम्मादि
यदुचितं कालमाश्रित्य, न परं व्यंसयति नात्मानमिति गाथार्थः॥३१॥
॥१६७॥
Jain Education de la
For Private & Personel Use Only
Mainelibrary.org