________________
Jain Education
णिफण्णस्सय सम्मं तस्स पट्टावणे विही एसो । सट्टाणे सुहजोगे अभिवासणमुचिअपूजाए ॥ ११३२ ॥ चिइवंदण थुइवुड्डी उस्सग्गो साहु सासणसुराए ।
थयसरण अकाले ठवणा मंगलग पुव्वा उ ॥ ११३३ ॥ दारगाहा ॥ सत्तीए संघपूआ विसेसपूआउ बहुगुणा एसा । जं एस सुए भणिओ तित्थयराणंतरो संघो ॥१९३४ ॥ गुणसमुदाओ संघो पवयण तित्यंति होंति एगट्ठा। तित्थयरोऽविअ एअं णमए गुरुभावओ चैव ॥ ११३५ ॥ तप्पुविआ अरहया पूइअपूआ य विणयकम्मं च । कयकिञ्चोऽवि जह कई कहेइ णमए तहा तित्थं ॥ ११३६ ॥ एअम्मि पूइअम्मी णत्थि तयं जं न पूइअं होइ । भुवणेऽवि पूयणिज्जं न गुणट्टाणं तओ अण्णं ॥ ११३७ ॥ तप्पूआपरिणामो हंदि महाविसयमो मुणेअवो । तद्देसपूअओऽवि हु देवयपूआइणाएणं ॥ ११३८ ॥
निष्पन्नस्य च 'सम्यकू' शुभभाववृद्ध्या तस्य प्रतिष्ठापने विधिरेषः - वक्ष्यमाणलक्षणः, स्वस्थाने यत्र तद् भविष्यति, शुभयोगे कालमधिकृत्य, अभिवासना क्रियते ' उचितपूजया' विभवानुसारत इति गाथार्थः ॥ ११३२ ॥ चैत्यवन्दना सम्यक् स्तुतिवृद्धिः, तत्र कायोत्सर्गः 'साधु'रित्यसम्मूढः 'शासनदेवतायाः' श्रुतदेवतायाः, तत्र स्तवस्मरणं चतुर्विंशतिस्तवस्य, पूजा जातिपुष्पादिना, स्थापना उचितसमये 'मङ्गलपूर्वा' नमस्कारपूर्वेति गाथार्थः ॥ ३३ ॥ शक्त्या सङ्घपूजा विभवोचि
onal
For Private & Personal Use Only
w.jainelibrary.org