________________
श्रीपञ्चव. उपस्थापनावस्तु ३
भावनाहे. तुःभावना
८७५-८९
॥१३५॥
सम्यग् भावयितव्यानि सूत्रानुसारत इत्यर्थः, 'अशुभमनोहस्त्यङ्काशसमानि' अकुशलपरिणामहस्त्यङ्कुशतुल्यानि, तथा विषयविषागदभूतानि,अगदा-परमौषधरूपः,नवरं स्थानान्येतानि-वक्ष्यमाणलक्षणानि भावयितव्यानीति गाथार्थः॥७६॥ विजने देशे श्मशानादिषु स्थितेन, आदिशब्दादारामादिपरिग्रहः, गीतार्थसाधुसहितेन, नैकाकिना, भावयितव्यं, 'प्रथमम्' आदावेव अस्थिरत्वं जीवलोकस्य सर्वत्राऽऽस्थाविघातीति गाथार्थः ॥ ७७ ॥ जीवितं यौवनं ऋद्धिः-सम्पत् प्रियसंयोगादि, आदिशब्दादप्रियत्वादिपरिग्रहः, अस्थिरं सर्वमेतत् , किम्भूतमित्याह-विषमखरमारुताहतकुशाग्रजलबिन्दुना सदृशम् , अतीवास्थिरमिति गाथार्थः॥७८ ॥ 'विषयाश्च' शब्दादयो 'दुःखरूपाः' सम्मोहनाः विषयवतां, तथा चिन्ताऽऽयासबहुदुःखसञ्जननाः, तदन्वेव तथानुभवनात् , तथा मायेन्द्रजालसदृशाः तुच्छाः, किम्पाकफलोपमाः 'पापा' विर-1 सावसाना इति गाथार्थः॥ ७९ ॥ एवं भावनान्तरं ततश्च 'मातृग्रामस्य' स्त्रीजनस्य 'निदान' निमित्तं रुधिरादि, आदिशब्दाच्छुकादिपरिग्रहः, रक्तोत्कटा स्त्रीत्येवमुपन्यासः, 'भावयेदि'त्येतदभ्यस्येत् , तथा कलमलकमांसशोणितपुरीषपूर्ण च कंकालं भावयेदिति गाथार्थः ॥ ८० ॥ तस्यैव च मातृग्रामस्य समरागाभावं, नहि प्रायेण समा प्रीतिर्भवतीति प्रतीतमेतत् , सति तस्मिन् समरागे तथा 'विचिन्तयेत्' भावयेत् , किमित्याह-सन्ध्याकाणामिव 'सदा' सर्वकालं 'निसगैचलरागतां चैव' प्रकृत्याऽस्थिररागतामिति गाथार्थः॥८१॥ असदारम्भाणां तथा-प्राणवधादीनां सर्वेषां लोकगहणीयानां, जघन्यानामित्यर्थः, 'परलोकवैरिणाम्' अन्यजन्मशत्रूणां कारणतां चैव यत्नेन मातृग्रामस्य चिन्तयेदिति |गाथार्थः॥ ८२॥ तस्यैव च मातृग्रामस्य अनिलानलभुजङ्गेभ्योऽपि पार्श्वतः सम्यक् प्रकृतिदुर्गाह्यस्य च मनसो दुर्गा
॥१३५॥
in Education intomi
For Private Personal use only
www.jainelibrary.org