SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Jain Educa एअं अणुभवसिद्धं जइमाईणं विसुद्धभावाणं । भावेणऽपणेसिंपि अ रायाणिद्देसकारीणं ॥ ८५५ ॥ 'एतद्' अनन्तरोदितमाज्ञाराधनस्य शुभभावहेतुत्वम् 'अनुभवसिद्धं' स्वसंवेदन प्रतिष्ठितं 'यत्यादीनां साधुश्रावकाणां 'विशुद्धभावानां' लघुकर्म्मणाम्, आस्तां तावदेतदिति निदर्शनमाह-'भावेन' अन्तःकरणबहुमानेन अन्येषामपि च प्राणिनां राजादिनिर्देशकारिणाम्, अनुभवसिद्धमेव निर्देश सम्पादनेषु, निर्देश आज्ञेति गाथार्थः ॥ ५५ ॥ एएण जंति केई नाणसणाई दुहंपि (ति) मोक्खंगं । कम्प्रविवागत्तणओ भणति एअपि पडिसिद्धं ॥ ८५६ ॥ जं इय इमं न दुक्खं कम्मविवागोऽवि सबहाणेवं । खाओवसमिअभावे एअंति जिणागमे भणिअं॥८५७॥ | खंताइ साहुधम्मे तवगहणं सो खओवसमिअम्मि । भावम्मि विनिद्दिट्ठो दुक्खं चोदइअगे सर्व्वं ॥ ८५८ ॥ णय कम्मविवागोऽविहु सवोऽविहु सबहा ण मोक्खंगं । सुहसंबंधी जम्हा इच्छिज्जइ एस समयम्मि८५९ जे केइ महापुरिसा धम्माराहणसहा इहं लोए । कुसलाणुबंधिकम्मोदयाइओ ते विनिद्दिट्ठा ||८६०॥ न कयाइ खुदसत्ता किलिट्टकम्मोदयाओं संभूआ । विसकंटगाइतुल्ला धम्मम्मि दढं पयति ॥ ८६१ ॥ कुसलासयहेऊओ विसिट्ठसुहहेउओ अ णिअमेणं । सुद्धं पुन्नफलं चिअ जीवं पावा णिअत्तेइ ॥ ८६२ ॥ अलमित्थ पसंगेणं बज्झंपि तवोवहाणमो एवं । कायवं बुद्धिमया कम्मक्खयमिच्छमाणेणं ॥ ८६३ ॥ ernational For Private & Personal Use Only jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy