________________
श्रीपञ्चव.||तुल्लमिअमणसणाओन य तं सुहझाणबाहगंपि इहं । कायवंति जिणाणा किंतु ससत्तीऍ जइअवं ॥८५२॥ तपसि उपस्थाप1ता जह न देहपीडा ण याविचिअमंससोणिअत्तं तु।जह धम्मझाणबुड्डी तहा इमं होइ कायवं ॥८५३॥
बौद्धमतनावस्तु ३
खण्डनम् | स्यादेतत्-न शुभाशयात् कारणात् चारित्रलाभेन श्रुतोपयुक्तस्य सतः 'मुणिततत्वस्य' ज्ञातपरमार्थस्य 'ब्रह्म' इति
X८५०-५४ ॥१३१॥ ब्रह्मचर्य भवति पीडा, नेति वर्त्तते, तथा संवेगाच्च कारणात् मोक्षानुरागेण भिक्षोरिति गाथार्थः ॥५१॥ अत्रोत्तरमाह
तुल्यमिदं-शुभाशयादि अनशनादौ तपसि, न च तद्' अनशनादि शुभध्यानबाधकमपि 'अत्र' धर्मे कर्तव्यमिति ताजिनाज्ञा' जिनवचनं, किन्तु स्वशक्त्या यतितव्यमत्र जिनाज्ञेति गाथार्थः ॥५२॥ यस्मादेवं तस्माद् यथा न देहपीडा
संयमोपघातिनी, न चापि चितमांसशोणितत्वं संयमोपघातकमेव, तथा यथा धर्मध्यानवृद्धिदेहस्वास्थ्येन तथेदम्अनशनादि भवति कर्त्तव्यं, यथोक्तम्-"कायो न केवलमयं परितापनीयो, मृष्टै रसैर्वहुविधैर्न च लालनीयः। चित्तेन्द्रियाणि न चरन्ति यथोत्पथेषु, वश्यानि येन च तथा चरितं जिनानाम् ॥१॥" इति गाथार्थः ॥ ५३ ।। उपचयमाह|पडिवज्जइ अइमं खलु अणाआराहणेण भवस्स।सुहभावहेउभावं कम्मखयउवसमभा(भ)वेण ॥८५४॥
प्रतिपद्यते चेदम्-अनशनादि खल्वित्यवधारणे, प्रतिपद्यत एव, आज्ञाराधनेन तीर्थकृतां भव्यस्य प्राणिनः, कं प्रति- ॥१३१॥ ४.पद्यत इत्याह-'शुभभावहेतुभावं' कल्याणांशनिमित्तत्वं, कर्मक्षयोपशमभावेन आज्ञाराधनफलेन हेतुनेति गाथार्थः॥५४॥ द अस्यैवानुभवसिद्धतामाह
Jain Educati
For Private & Personel Use Only
wwjainelibrary.org