________________
श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां
॥ १९०॥
Jain Educatio
एअगुणविप्पमुक्के जो देइ गणं पवित्तिणिपयं वा । जोऽवि पडिच्छइ नवरं सो पावइ आणमाईणि ॥ १३१८ ॥ एतद्गुणविप्रमुक्ते प्राणिनि यो ददाति 'गणं' साध्वादिगच्छं 'प्रवर्त्तनीपदं वा' महत्तरिकापदमित्यर्थः, योऽपि प्रती - च्छति नवरं यशःकामितया स प्राप्नोत्याज्ञादीन् दोषानिति गाथार्थः ॥ १८ ॥ तथा चवूढो गणहरसदो गोअमपमुहेहिं पुरिससीहेहिं । जो तं ठवेइ अपत्ते जाणंतो सो महापावो ॥ १३१९ ॥ व्यूढो गणधर शब्दो गौतमप्रमुखैः पुरुषसिंहैः महात्मभिः यस्तं स्थापयत्यपात्रे जानानः स महापापो - मूढ इति गाथार्थः॥ १९ ॥ कालोचिअगुणरहिओ जो अ ठवावेइ तह निविपि । णो अणुपालइ सम्मं विसुद्धभावो ससत्ती ॥१३२०॥
कालोचित गुणरहितः सन् यश्च स्थापयति गणधरशब्द, तथा निविष्टमपि सन्तं नानुपालयति सम्यगेनमेव विशुद्धभावः सन् स्वशक्त्या, सोऽपि महापाप इति गाथार्थः ॥ २० ॥
एव पवत्तिणिसदो जो वूढो अज्जचंदणाईहिं । जो तं ठवइ अपत्ते जाणंतो सो महापावो ॥ १३२१ ॥ एवं प्रवर्त्तिनीशब्दः आर्यामधिकृत्य यो व्यूढः आर्याचन्दनाद्याभिः प्रवर्त्तिनीभिः यस्तं स्थापयत्यपात्रे जानानः सन् स महापापः- तद्विराधक इति गाथार्थः ॥ २१ ॥ कालोचिअगुणरहिआ जा अ ठवावेइ तह णिविट्ठपि । णो अणुपालइ सम्मं विसुद्ध भावा ससत्तीए॥१३२२॥
For Private & Personal Use Only
आचार्या
दिगुणाः अयोग्ये
दोषाः
॥ १९०॥
ainelibrary.org