________________
वलयखणं तु आई । अनुजजोगा खलु न सत्साहपर कयं पसंगेणं
RecCOCOCCASSESCELLANESCENESCE.
मरुदेविसामिणीए ण एवमेअंति सुधए जेणं । सा खु किल वंदणिज्जा अचंतं थावरा सिद्धा ॥ ९२४ ॥ सच्चमिणं अच्छेरगभूअं पुण भासिअं इमं सुत्ते । अन्नेऽवि एवमाई भणिया इह पुत्वसूरीहिं ॥ ९२५ ॥ उवसग्ग गम्भहरणं इत्थीतित्थं अभाविआ परिसा । कण्हस्स अवरकंका अवयरणं चंदसूराणं ॥९२६॥ हरिवंसकुलुप्पत्ती चमरुप्पाओ अ अहसय सिद्धा। अस्संजयाण पूआ दसवि अणंतेण कालेणं ॥ ९२७ ॥ नणु नेअमिहं पढिअं सचं उवलक्खणं तु एआई। अच्छेरगभूअंपिअ भणिअं नेअंपि अणवरयं ॥ ९२८॥ तहमवत्ताऽभावा पढममणुवट्टणादकालाओ। इत्तरगुणजोगा खलु न सचसाहारणं एअं॥९२९ ॥ इअ चरणमेव परमं निवाणपसाहणंति सिद्धमिणं । तम्भावेऽहिगयं खलु सेसंपि कयं पसंगणं ॥ ९३०॥ एवं वएसु ठवणा समणाणं वनिआ समासेणं । अणुओगगणाणुन्नं अओ परं संपवक्खामि ॥९३१॥ जम्हा वयसंपन्ना कालोचिअगहिअसयलसुत्तत्था । अणुओगाणुनाए जोगा भणिआ जिणिंदेहिं ॥९३२॥ इहरा उ मुसाबाओ पवयणखिंसा यहोइ लोगम्मि । सेसाणवि गुणहाणी तित्थुच्छेओ अ भावेणं ॥ ९३३ ॥ अणुओगो वक्खाणं जिणवरवयणस्स तस्सऽणुण्णाओ।कायवमिणं भवया विहिणा सइ अप्पमत्तेणं ॥९३४॥ कालोचिअतयभावे वयणं निविसयमेवमेअंति । दुग्गयसुअंमि जहिमं दिजाहि इमाई रयणाई ॥९३५॥ किंपि अहिअंपि इमं णालंयणमो गुणेहिं गरुआणं । एत्थं कुसाइतुल्लं अइप्पसंगा मुसाबाओ॥९३६ ॥ अणुओगी लोगाणं किल संसयणासओ दढं होइ । तं अल्लिअंति तो ते पायं कुसलाभिगमहेउं ॥९३७॥
ना कालाणाणं वनिति सिद्धमत्तरगुणजापिक्सविण चंदसरा
Jain Educati
o nal
For Private Personel Use Only
Mainelibrary.org