SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां ॥१७॥ ROCESSOCUSSROCCUSSC |गीअस्स ण उस्सुत्ता तजुत्तस्सेयरस्सवि तहेव । णिअमेण चरणवं जं न जाउ आणं विलंघेइ॥११८१॥ माध्यस्थ्य न य गीअत्थो अण्णं ण णिवारइ जोग्गयं मुणेऊणं एवं दोण्हवि चरणं परिसुद्धं अण्णहाणेव॥११८२॥18. ___एतच्च-शीलमत्रैवं-सर्वसावद्ययोगनिवृत्त्यात्मकं विरतिभावमान्तरं प्रतीत्य द्रष्टव्यं, न तु बाह्यामपि प्रवृत्तिं प्रतीत्य, कुत इत्याह-यदसौ-प्रवृत्तिर्भावं विनापि भवति क्वचित्, माध्यस्थ्यादेवेति गाथार्थः॥ ७३ ॥ निदर्शनमाह-यथा कायोत्सर्गे स्थितः सन् क्षिप्त उदके केनचित्तपस्वी मोहात् , स उदकवधप्रवृत्तकायोऽपि, तस्य क्षारतया, महात्माऽचलितभावोऽप्रवृत्त एव, माध्यस्थ्यादिति गाथार्थः॥ ७४ ॥ दार्टान्तिकयोजनामाह-एवमेव मध्यस्थः सन् आज्ञातः क्वचित् ४ प्रवर्त्तमानः-वस्तुनि शिक्षकग्लानाद्यर्थमालम्बनादप्रवृत्त एव ज्ञातव्यः तत्त्वत इति गाथार्थः॥ ७५ ॥ आज्ञापरतन्त्रोऽसौ-प्रवर्तकः, सा पुनः सर्वज्ञवचनत एव आज्ञा एकान्तहिता वर्त्तते, वैद्यकज्ञातेन हितम् , एतदपि यथावत्सर्वजी-2 वानां, दृष्टादृष्टोपकारादिति गाथार्थः॥ ७६॥ भावं विनाऽप्येवम्-उक्तवद् भवति प्रवृत्तिः क्वचित्, न बाधते चैषा सर्वत्रानभिष्वङ्गात्कारणाद्विरतिभावं सुसाधोरिति गाथार्थः ॥ ७७॥ उत्सूत्रा पुनः प्रवृत्तिर्वाधते विरतिभावं स्वमतिविकल्पशुद्धाऽपि, तत्त्वतोऽशुद्धत्वात् , नियमेन बाधते गीतार्थनिषिद्धप्रतिपत्तिरूपा, नवरं प्रवृत्तिरनभिनिवेशाद्धेतोर्निरनु ॥१७३॥ बन्धा-अनुबन्धकमरहितेति गाथार्थः॥७८ ॥ 'इतरा तु' गीतार्थनिषिद्धप्रतिपत्तिरूपा प्रवृत्तिः 'अभिनिवेशात्' मिथ्या-18 |भिनिवेशेन 'इतरा' सानुबन्धा, न च मूलच्छेद्यविरहेण-चारित्राभावमन्तरेण भवत्येषा-सानुबन्धा प्रवृत्तिः, अत एवं toCOLOCACASSENACSCOCAC Join Education a l For Private Personal Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy