________________
RECTORGANA
एतद्भावनायाह-यस्मात् समग्रमेतदपि-शीलाङ्ग सर्वसावद्ययोगविरतिरेवाखण्डा तत्त्वेनैकस्वरूपं वर्तते, न खण्डरूपत्वमुपैति, अतः केवलाङ्गाभाव इति गाथार्थः॥७२॥ एअं च एत्थ एवं विरईभावं पडुच्च दट्ठवं । ण उ बझंपि पवित्तिं जं सा भावं विणावि भवे ॥११७३॥
जह उस्सग्गंमि ठिओ खित्तो उदगम्मि केणवि तवस्सी।
तबहपवित्तकाओ अचलिअभावोऽपवत्तो अ॥ ११७४ ॥ एवं चिअ मज्झत्थो आणाई कत्थई पयéतो । सेहगिलाणादिष्टा अपवत्तो चेव नायवो ॥ ११७५ ॥ आणापरतंतो सो सा पुण सवण्णुवयणओ चेव । एगंतहिआ विजगणाएणं सवजीवाणं ॥ ११७६ ॥ भावं विणावि एवं होइ पवित्ती ण बाहए एसा । सव्वत्थ अणभिसंगा विरईभावं सुसाहुस्स ॥११७७॥ उस्सुत्ता पुण बाहइ समइविगप्पसुद्धावि णिअमेणं । गीअणिसिद्धपवजणरूवाणवरं णिरणुबंधा॥११७८॥ इअरा उ अभिणिवेसा इअराण य मूलछिज्जविरहेणं। होएसा एत्तोच्चिअ पुवायरिआ इमं चाहु ॥११७९॥
गीअत्यो उ विहारो बिइओ गीअस्थमीसिओ भणिओ। एत्तो तइअविहारो णाणुण्णाओ जिणवरेहिं ॥ ११८०॥
t% CARRORIGANGACACANCHORG
Jain Educha
For Private & Personal Use Only
ainelibrary.org