SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ज्ञायां श्रीपञ्चव. जीवाः-पृथ्व्यप्तेजोवायुवनस्पतिद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियाः, अजीवकायश्च पुस्तकचर्मतृणशुषिरपञ्चकरूपः, शीलाङ्गानि अनुयोगा- श्रमणधर्मस्तु क्षान्त्यादिर्दशप्रकार:-क्षान्तिमाईवार्जवमुक्तितपःसंयमसत्यशौचाकिञ्चन्यब्रह्मचर्यरूपः, एवं स्थिते यन्त्रे सति स्तवपरि तत्र भावना एषा-वक्ष्यमाणा शीलाङ्गनिष्पत्तिविषया इति गाथार्थः॥ ६५॥ न करोति मनसा, किम्भूतः सन्-आहा रसंज्ञाविप्रमुक्तस्तु नियमेन, तथा श्रोत्रेन्द्रियसंवृत्तः, किमित्याह-पृथिवीकायारम्भ, क्षान्त्यादियुक्त इति गाथार्थः ॥६६॥ ॥१७२॥ एवं माईवादियोगात्-माईवयुक्त आर्जवादियुक्त इति श्रुत्या पृथिवीकार्य भवन्ति दश भेदाः, यतो दश क्षान्त्यादि पदानि, अपकायादिष्वप्येवं प्रत्येकं दशैव, एते सर्व एव पिण्डितं तु शतं, यतो दश पृथिव्यादय इति गाथार्थः ॥ ६७ ॥ श्रोत्रेन्द्रियेणैतल्लब्ध, शेषैरपीन्द्रियैर्यदिदं शतमेव लभ्यते ततः पञ्च शतानि, पञ्चत्वादिन्द्रियाणाम् , आहारसंज्ञायोगादेतानि पञ्च, एवं शेषाभिरपि भयसंज्ञाद्याभिः पञ्च पञ्चेति सहस्रद्वयं निरवशेष, यतश्चतस्रः संज्ञा इति गाथार्थः ॥ ६८॥ एतन्मनसा सहस्रद्वयं लब्धं, बागादिनैतत्सहस्रद्वयमिति षट् सहस्राणि, त्रीणि करणानीतिकृत्वा, न करोतीत्यनेन योगेनै६ तानि, शेषेणापि योगेनैतानि षट् पडिति एतानि सर्वाण्यष्टादश भवंति, त्रयो योगाः इतिकृत्वेति गाथार्थः॥ ६९ ॥ 'अत्र' शीलाङ्गाधिकारे इदं विज्ञेयम् 'ऐदम्पर्य' भावार्थगर्भरूपं बुद्धिमद्भिः पुरुषः, यदुतैकमपि सुपरिशुद्धं शीलाङ्ग, यादृक् ॥१७॥ शीलाङ्गमुच्यते तादृगित्यर्थः, किमित्याह-'शेषसद्भावे' तदपरशीलाङ्गभाव एवेति गाथार्थः ॥ ७० ॥ निदर्शनमाह एकोऽप्यात्मप्रदेशोऽत्यन्तसूक्ष्मोऽसङ्ख्येयप्रदेशसङ्गतः-तदन्याविनाभूतो यथैव, केवलस्यासम्भवाद्, 'एतदपि' शीलाङ्गं है तथा ज्ञेयम्-अन्याविनाभूतमेव, स्वतत्त्वत्यागः 'इतरथा तु केवलत्वे, आत्मप्रदेशत्वशीलाङ्गत्वाभाव इति गाथार्थः ॥७॥ SCORRECRUICALCCASGAGG+ ANCHORSCORROCCALCRECCANCEOCOG JainEducation For Private 3 Personal Use Only Louininelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy