SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ | एसा पइदिणकिरिआ समणाणं वन्निआ समासेणं । अहुणा वसु ठवणं अहाविहिं कित्तइस्सामि ॥ ६०९॥ एषा 'प्रतिदिनक्रिया' चक्रवालसामाचारी श्रमणानां वर्णिता समासेन, सङ्क्षिप्तरुचि सत्त्वानुग्रहाय सङ्क्षेपेणेत्यर्थः, पञ्चवस्तुके द्वितीयं वस्तु व्याख्यातम् ॥ अथ तृतीयं व्याचिख्यासयाऽऽह - अधुना व्रतेषु स्थापनां 'यथाविधि' यथान्यायं कीर्त्तयिष्यामीति गाथार्थः ॥ ९ ॥ किमिति १, एतदेवाह - पइदिणकिरिया इहं सम्मं आसेविआऍ संतीए । वयठवणाए धन्ना उविंति जं जोग्गयं सेहा ॥ ६१० ॥ द्वितीयं द्वारं समाप्तम् ॥ प्रतिदिन क्रियया इह सम्यगासेवितया सत्या, किमित्याह — व्रतस्थापनायाः 'धन्याः' पुण्यभाजनाः उपयान्ति 'यद्' यस्मात् कारणाद् योग्यतां शिक्षका इति गाथार्थः ॥ १० ॥ इति प्रतिदिन क्रियानामकं द्वितीयं वस्तु संसारक्खयहेऊ वयाणि ते जेसि १ जह य दायवा २ । पाले अवा य जहा ३ वोच्छामि तहा समासेणं ॥ ६११ ॥ ( सूयागाहा ) संसारक्षय हेतूनि ' व्रतानि' प्राणातिपातादिविरत्यादीनि तानि येभ्यो यथा वा दातव्यानि पालयितव्यानि च 'यथा' येन प्रकारेण वक्ष्ये 'तथा' समासेनैवेति, सूचागाथासमासार्थः ॥ ११ ॥ व्यासार्थं त्वाह Jain Education International For Private & Personal Use Only elibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy