________________
श्रीपञ्चव. अनुयोगानुज्ञा ४
***
॥१४९॥
जीतं वर्तते, सुयोगतः प्रतिपत्तिशुद्धौ सत्याम् , ' अथ ' अनन्तरं निवेदनं गुरवे विधिना प्रवचनोक्तेन, उपसम्पदित्यर्थः,131 कथनतत्र श्रुतस्कन्धादौ नियमः-एतावन्तं कालं यावदित्येवमहदादिसाक्षिकी स्थापना, कायोत्सर्गपूर्विकेत्यन्ये, उभयनि
विधिः यमश्चायम् ' आभाव्यानुपालना चैव' शिष्येण नालबद्धवल्लिव्यतिरिक्त देयं, गुरुणाऽपि स सम्यक् पालनीय इति गाथार्थः॥८९॥ इह प्रयोजनमाह-अस्वामित्वं भवति, निःसङ्गतेत्यर्थः, तथा पूजा गुरोः कृता भवति, 'इतरापेक्षया' अनालबद्धवल्लिनिवेदनेन इतरगुर्वपेक्षयेति भावः, तथा 'जीत'मिति कल्पोऽयमेव, एवं भगवता दृष्ट इति 'शुभभावा' दित्यनेन प्रकारेण शुभाशयोपपत्तेः परिणमति श्रुतं, यथार्थतया चारित्रशुद्धिहेतुत्वेन शिष्यस्य, नान्यथेत्याभाव्यदानं शिष्येण कर्त्तव्यं, ग्रहणमत एव तस्य गुरुणापि कर्त्तव्यं, तदनुग्रहधिया, न लोभादिति गाथार्थः॥ ९॥ ___ अथ व्याख्यानयितव्यं किमपि श्रुतं, कथमित्याहअह वक्खाणेअवं जहा जहा तस्स अवगमो होइ । आगमिअमागमेणं जुत्तीगम्मं तु जुत्तीए ॥९९१॥ यथा यथा श्रोतुरवगमो भवति, परिज्ञेत्यर्थः, तत्रापि स्थितिमाह-आगमिकं वस्तु आगमेन, यथा 'स्वर्गेऽप्सरसः, उत्तराः कुरव' इत्यादि, युक्तिगम्यं पुनर्युक्त्यैव, यथा देहमात्रपरिणाम्यात्मेत्यादीति गाथार्थः ॥९१॥ किमित्येतदेवमित्याह
॥१४९॥ जम्हा उ दोण्हवि इहं भणि पन्नवगकहणभावाणं । लक्खणमणघमईहिं पुवायरिएहिं आगमओ ॥ ९९२ ॥
*
****
***
Jain Educator
For Private & Personel Use Only
H
TRajainelibrary.org