________________
POSTOS
SOCIALISTE
जो हेउवायपक्खम्मि हेउओआगमे अआगमिओ।सो ससमयपण्णवओ सिद्धंतविराहओ अन्नो॥९९३॥ आणागिज्झो अत्थो आणाए चेव सो कहेयहो। दिटुंतिअ दिटुंता कहणविहि विराहणा इहरा ॥९९४॥ ___ यस्मात् द्वयोरपि 'अत्र' प्रवचने भणितं प्रज्ञापककथनभावयोः, पदार्थयोरित्यर्थः, 'लक्षणं' स्वरूपं, कैरित्याह-'अनघमतैः(तिभिः)'अवदातबुद्धिभिः पूर्वाचायः,कुत इत्याह-आगमात्, नतु स्वमनीषिकयैवेति गाथार्थः॥९२॥किंभूतं तदित्याहयो 'हेतुवादपक्षे युक्तिगम्ये वस्तुनि 'हेतुको' हेतुना चरति, आगमे चागमिको, न तत्रापि मतिमोहनी युक्तिमाह, 'स' एवंभूतः स्वसमयप्रज्ञापको भगवदनुमतः, सिद्धान्तविराधकोऽन्यः, तल्लाघवापादनादिति गाथार्थः॥ ९३ ॥ तथा-आज्ञाग्राह्योऽर्थः-आगमग्राह्यः आज्ञयवासौ कथयितव्यः, आगमेनैवेत्यर्थः, दाान्तिको दृष्टान्ताद्' दृष्टान्तेन, कथनवि|धिरेष सूत्रार्थे, विराधनेतरथा कथनस्येति गाथार्थः॥ ९४॥ तो आगमहेउगयं सुअम्मि तह गोरवंजणंतेणं । उत्तमनिदंसणजुअंविचित्तणयगब्भसारं च ॥९९५॥ भगवंते तप्पच्चयकारि(य) गंभीरसारभणिईहिं । संवेगकरं निअमा वक्खाणं होइ कायव्वं ॥ ९९६ ॥ होति उ विवज्जयम्मी दोसा एत्थं विवज्जयादेव । ता उवसंपन्नाणं एवं चिअ बुद्धिमं कुज्जा॥९९७ ॥
'तत्' तस्मादागमहेतुगतं यथाविषयमुभयोपयोगेन व्याख्यानं कर्त्तव्यमिति योगः, श्रुते तथा गौरवं जनयता, न | यथा तथाभिधानं, न हेयबुद्धिं प्रकुर्वता, तथा उत्तमनिदर्शनयुतं-अहीनोदाहरणवत्, तथा विचित्रनयगर्भसारं च' निश्च
Jain Educat
i onal
For Private & Personel Use Only
FIww.jainelibrary.org