________________
श्रीपञ्चव. ५ वस्तुनि
अभ्युद्यतमरणे
॥ २२६ ॥
Jain Education
भवसमुद्र एवंभूत इति गाथार्थः ॥ ९५ ॥ धन्योऽहं सर्वथा येन मया 'अनर्वाकूपारे' महामहति नवरमेतस्मिन् भवसमुद्रे भवशतसहस्र दुर्लभमेकान्तेन 'लब्धं' प्राप्तं 'सद्धर्म्मयानं' सद्धर्म एव यानपात्रमिति गाथार्थः ॥ ९६ ॥ एतस्य प्रभावेन धर्मयानस्य पाल्यमानस्य 'सदा' सर्वकालं 'प्रयत्नेन' विधिना जन्मान्तरेऽपि 'जीवाः' प्राणिनः प्राप्नुवन्ति न, किमित्याहदुःखप्रधानं दौर्गत्यं - दुर्गतिभावमिति गाथार्थः ॥ ९७ ॥ चिन्तामणिरपूर्वः, अचिन्त्यमुक्तिसाधनादेतद्धर्म्मयानं, अपूर्वश्च कल्पवृक्ष इत्यकल्पित फलदानात्, एतत्परमो मत्रो रागादिविषघातित्वाद्, एतत्परमामृतमत्रामरणावन्ध्यहेतुत्वादिति गाधार्थः ॥ ९८ ॥ इच्छामि वैयावृत्त्यं सम्यग्गुर्वादीनां महानुभावानाम्, आदिशब्दात् सहायसाधुग्रहः, येषां प्रभावेनेदं धर्म्मयानं प्राप्तं मया तथा पालितं चैवाविघ्नेनेति गाथार्थः ॥ ९९ ॥ तेभ्यो नमः तेभ्यो नमः 'भावेन' अन्तःकरणेन पुनरपि तेभ्यो नम इति त्रिर्वाक्यं, अनुपकृतपरहितरता गुरवो यत एतद्ददति जीवेभ्यो धर्म्मयानमिति गाथार्थः ॥ १६०० ॥ नातोधर्मयानाद्धितमन्यद्वस्तु विद्यते 'भुवनेऽपि' त्रैलोक्येऽपि भव्यजीवानां, कुत इत्याह-जायतेऽत एव-धर्म्मयानाद्यत उत्तरणं भवसमुद्रादिति गाथार्थः ॥ १ ॥ अत्र तु भवसमुद्रे सर्वाणि स्थानानि - देवलोकादीनि ' तदन्यसंयोगदुःखशतकलितानि' वियोगावसानविमानादिसंयोग दुःखानीति प्रतीतम्, अत एव रौद्रानुबन्धयुक्तानि विपाकदारुणत्वादत्यन्तं सर्वथा 'पापानि' अशोभनानीति गाथार्थः ॥ २ ॥ किमतः कष्टतरमन्यत् ? प्राप्तानां कथञ्चित्कृच्छ्रेण मनुजजन्मापि यदत्रापि भवति रतिः संसारसमुद्रेऽत्यन्तदुःखफलदे, यथोक्तन्यायादिति गाथार्थः ॥ ३ ॥ भावनान्तरमाह — तथैव 'सूक्ष्मभावान्' निपुणपदार्थान् भावयति 'संवेगकारकान्' प्रशस्तभावजनकान् सम्यग् - विधानेन प्रवचन गर्भभूतान्, सारभूता
For Private & Personal Use Only
भावसंलेखना
॥ २२६ ॥
inelibrary.org