SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव.. विवजओ चेव एवं हवतित्ति जयणाए सव्वत्थ आणापहाणेण होय'ति, सपरिकरः 'खोडणे'त्यादि(२५५-२५६) गाथाप्रतिदिन कुछटादद्वयार्थः ॥ ५८ ॥ अनादेशानामुपन्यासप्रयोजनमाहक्रिया २ योऽनादे| एए उ अणादेसा एत्थ असंबद्धभासगंपि गुरू । असढं तुपण्णविज्जत्तिखावणटा विणिहिट्टा ॥२५९॥ | शाः अवि॥४३॥ एते च-कुर्कुटादयः अनादेशाः अत्र-शास्त्रे विनिर्दिष्टा इति योगः, किमर्थमित्यत्राह-असम्बद्धभाषकमपि शिष्यमशठं त्विति योगः अशठमेव गुरुः-आचार्यः प्रज्ञापयेत् तत्त्वप्ररूपणया इति-एवं ख्यापनार्थ-ज्ञापनार्थ विनिर्दिष्टा इति गाथार्थः॥ ५९॥ अविपर्यासमाह| गुरुपच्चक्खाणगिलाणसेहमाईण पेहणं पुत्विं । तो अप्पणो पुवमहाकडाइं इअरे दुवे पच्छा ॥२६०॥ | गुरुप्रत्याख्यानग्लानशिक्षकादीनां 'प्रेक्षण'मिति प्रत्युपेक्षणं 'पूर्वम्' आदौ, अयं पुरुषाविपर्यासः, प्रथमं गुरोः-आचायस्य सम्बन्धी उपधिराभिग्रहिकसाध्वभावे सर्वैः प्रत्युपेक्षितव्यः, तदनु प्रत्याख्यानिन:-क्षपकस्य, तदनु ग्लानस्य, तदनु शिष्यकस्य-अभिनवप्रवजितस्य, आदिशब्दाद् व्यापृतवैयावत्यकरादिपरिग्रहः,तत आत्मन इति । उपकरणाविपर्यासमाह-५ ★ पूर्व यथाकृतानि वस्त्रादीनि संयमोपकारकत्वात् , तथाकरणे तत्र बहुमानाद्, इतरे द्वे उपकरणजाते-अल्पपरिकम्मबहुप- ॥४३॥ रिकर्मरूपे 'पश्चात्'तदुत्तरकालं प्रत्युपेक्षतेति गाथार्थः ॥२६०॥ इदानीमर्थतो गतमपि विपर्यासं विशेषाभिधानार्थमाह-15 | पुरिसुवहिविवच्चासो सागरिअ करिज उवहिवञ्चासं।आपुच्छित्ताण गुरुं पडुच्च माणेतरे वितह॥२६१॥ 13 BARSANSAR पर्यासः Jain Education For Private & Personel Use Only IAHainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy