SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ पञ्चव. ८ Jain Educatio दैवसिकप्रत्युपेक्षणा वस्त्रादेर्यस्माच्चरमायां तदन्वेव स्वाध्याय इति तस्माद्विभ्रम एषः, भ्रान्तिरित्यर्थः, कस्य ? - कुर्कुटकादेशिनः चोदकस्य, तत्रान्धकारमितिकृत्वा ततः शेषा अनादेशा इति गाथार्थः ॥ ५६ ॥ इह च वृद्धसम्प्रदायःएए उ अणाएसा अंधारे उग्गएऽवि हु ण दीसे । मुहरयणिसिजचोले कप्पतिअ दुपट्ट थुइ सूरो ॥ २५७॥ एवं आयरिया भणति -सवेऽवि एए सच्छंदा, अंधकारे पडिस्सए हत्थरेहाओ सूरे उग्गएऽवि न दीसंति, इमो पडि| लेहणाकालो - आवस्सए कए तिहिं श्रुतीहिं दिण्णियाहिं जहा पडिलेहणकालो भवति तहा आवस्सयं कायव्वं इमेहि य दसहिं पडिलेहिएहिं जहा सूरो उट्ठेइ "मुहपोत्तिय रयहरणं दोन्नि निसिज्जा उ चोलपट्टो य । संथारुत्तरपट्टो तिन्नि उ कप्पा मुणेयव्वा ॥ १ ॥' केई भणति एक्कारसमो दंडगो, एसो कालो, ततो जं ऊणं वा अइरित्तं वा कुणइ तं कालाओ ऊणातिरित्तं” ॥ अत्रैव व्यतिकरे युक्तिमाहहासो कालो इमीऍ ता ओ | आवस्सयथुइअंते दसपेहा उट्ठए सूरो ॥ २५८ ॥ 'जीवदयार्थ' जीवदयानिमित्तं प्रत्युपेक्षणा यस्मादेप कालोऽस्याः - प्रत्युपेक्षणायाः तस्मात् ज्ञेयः, आवश्यकस्तुत्यन्ते, प्रतिक्रमणान्ते इत्यर्थः, 'दश प्रत्युपेक्षे' ति दशसु वस्त्रेषु प्रत्युपेक्षितेषु सत्सु यथोत्तिष्ठति 'सूर्यः' आदित्य इति गाथार्थः ॥ ५८ ॥ अत्र वृद्धसम्प्रदाय एवम् — 'एत्थ ऊणाइरित्तया जत्तेण परिहरियवा एवं चेव इत्थ फलसिद्धी, सवण्णुवयणमेयं, वितहकरणं विराहणा, न उण इट्ठफलजोगो, नहि अणुवाया उवेयं पाविज्ज, अकालिचारिकरिसगादयो एत्थ निदरिसणं, '' For Private & Personal Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy