SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ४२ ॥ विरोधि, शेषाणि तु सप्त पदानि विपर्यासादिदोषवन्ति अप्रशस्तानि, न मुक्तिसाधकानीति गाथासमुदायार्थः ॥ ५३ ॥ अवयवार्थ त्वाह नो ऊणा नऽइरित्ता अविवच्चासा उ पढमओ सुद्धो । सेसा हुंति असुद्धा उवरिल्ला सत्त जे भंगा ॥२५४॥ न्यूना नातिरिक्ता अविपर्यासा च प्रत्युपेक्षणेति गम्यते, 'प्रथमः शुद्ध' इति अयं प्रथमभङ्गः शोभन इति, शेषाः भवन्त्यशुद्धाः - उपरितनाः सप्त ये भङ्गकाः, न्यूनत्वादिति गाथार्थः ॥ ५४ ॥ यैन्यूनत्वमधिकत्वं वेति तानाहखोडणपमज्जवेलासु चेव ऊणाहिआ मुणेअक्वा। चोद्गः - कुक्कुडअरुणपगासं परोप्परं पाणिपडिलेहा २५५ प्रस्फोटनप्रमार्जन वेलास्वेव न्यूनाधिका मन्तव्या प्रत्युपेक्षणा, प्रस्फोटनैः प्रमार्जनैः कालेन चेति भावः, तत्र प्रस्फोटनादिभिर्न्यूनाधिकत्त्वं ज्ञायत एव, कालं त्वङ्गीकृत्य 'कुक्कुट अरुण मित्यादिना गाथार्डेन 'एते तु अणाएसा' इत्यनेन च गाथासूत्रेणाह, अत्र च वृद्धसम्प्रदायः - कालेण ऊणा जो पडिलेहणाकालो तत्तो ऊणं पडिलेहेइ, तत्थ भण्णइ - को पडिलेहणाकालो ?, ताहे एगो भणति - जाहे कुक्कुडो वासति पडिक्कमित्ता पडिले हिज्जउ, तो पट्टवेत्ता अज्झाइज्जउ १, अण्णो भणति - अरुणे उट्ठिए २, अण्णो-जाहे पगासं जायं ३, अण्णो-पडिस्सए जाहे परोप्परं पद्म इयगा दिस्संति ४, अण्णे भणंति - जाहे हत्थे रेहाओ दिस्संति ५” ॥ एतेषां विभ्रमनिमित्तमाह| देवसिया पडिलेहा जं चरिमाएत्ति विव्भमो एसो । कुक्कुडगादिसिस्सा तत्थंधारंति ते (तो) सेसा ॥२५६ ॥ Jain Educational For Private & Personal Use Only प्रतिलेख नाद्वारम् ॥ ४२ ॥ www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy