SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Jain Educat भ्रूणणा तिण्ह परेणं बहूणि वा घेत्तु एगओ धुणइ । खोडणपमज्जणासुं संकिय गणणं करि पमाई ॥ २५१ ॥ धुननं त्रयाणां वाराणां परेण कुर्वतः, बहूनि वा वस्त्राणि गृहीत्वा एकतो धुनाति - युगपडुनातीति, 'प्रस्फोटनप्रमा|र्जनासु च' प्रस्फोटनेषु-उक्तलक्षणेष्वेव प्रमार्जनेषु च - उक्तलक्षणेष्वेव 'शङ्कित' इति शङ्कायां सत्यां गणनां कुर्यात्प्रमादी, | भावार्थो निदर्शित एवेति गाथार्थः ॥ ५१ ॥ न चोर्द्धादिविधाने सत्यनेकधा दोषवर्णनमनर्थकमित्येतदाह डाइविहामिवि अगहा दोसवण्णणं एअं । परिसुद्ध मणुट्टाणं फलयंति निदरिसणपरं तु ॥ २५२ ॥ ऊर्ध्वादिविधाने सत्यपि 'उद्धुं थिर' मित्यादिना यदनेकधा दोषवर्णनमेतत्प्रत्युपेक्षणायां 'अणच्चाविय' मित्यादिना यदुक्तम् एतत् किमित्याह - परिशुद्ध मनुष्ठानं - निरतिचारमेव फलदमिति निदर्शनपरम्, अन्यथा प्रक्रान्तफलाभावादिति गाथार्थः ॥ ५२ ॥ तथा चाह नियुक्तिकारः अणुणाइरित्तपडिलेहा अविवच्चासा उ अट्ट भंगाओ । पढमं पयं पसत्थं से साणि उ अप्पसत्थाणि ॥ २५३ ॥ अन्यूना प्रस्फोटनादिभिः अनतिरिक्ता एभिरेव प्रत्युपेक्षणा- निरीक्षणादिक्रिया वेण्टिकाबन्धावसाना, उपलक्षणत्वात् प्रत्युपेक्षणशब्दस्य, अविपर्यासा च - अविद्यमानपुरुषादिविपर्यासा चेति त्रीणि पदानि, एतेषु चाष्टौ भङ्गा भवन्ति, तथा चाह-'अष्टौ भङ्गा' इत्यष्टौ भङ्गकपदानि भवन्ति, अत्र प्रथमं पदम् - आद्यभङ्गरूपं यदुपन्यस्तमेव एतत् प्रशस्तं - मुक्त्य ational For Private & Personal Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy