________________
श्रीपञ्चव.
प्रतिदिन
क्रिया २
॥ ४१ ॥
पसिढिल पलंब लोला एगामोसा अणेगरूवधुणा ।
कुइ पमाणि पमायं संकिअगणणोपगं कुजा ॥ २४९ ॥ दारं ॥
प्रश्लथम् अघुनग्रहणात् प्रलम्बम् - एकान्तग्रहणेन लोलनं भूमिकरयोरवज्ञया एकामर्षः आकर्षणादौ अनेकरूपधूननं त्रिसङ्ख्योलङ्घनादौ करोति प्रमादमिति योगः क्केत्याह-प्रमाणे - प्रस्फोटनादिसम्बन्धिनि, ततः शङ्कोपजायते, तद्विनिवृत्यर्थं गणनोपगं कुर्यात्-प्रत्युपेक्षणं गणनां कुर्वन् कुर्यादित्यर्थः, अन्ये तु काक्का व्याचक्षते - प्रमादतः शङ्काभावे सति गणनोपगं भवति, ततः प्रमादमेव न कुर्यादिति गाथासमुदायार्थः ॥ ४९ ॥ अवयवार्थे त्वाह
पसिढिलमघणं अणिरायगं व विसमगह लंब कोणे वा । दारं ।
भूमिंकरलोलणया कड्डणगहणेक्कआमोसा ॥ २५० ॥ दारं ॥
प्रथमघनमिति ग्रहणदेशेऽघनग्रहणाद् अनिरायतं वा प्रश्लथमतटितमित्यर्थः, प्रलम्बमाह - विषमग्रहे लंबमिति भवति, मध्य इति गम्यते, कोणे वा - पर्यन्ते वा लम्बं भवति अपरान्तग्रहणेन, अन्ये तु अनिरायतमपि प्रलम्बभेदमेवाभिदधति, लोलनमाह-भूमिकरयोर्लोलनम् आकर्षणग्रहणयोरेकामर्ष इति, आकर्षणे - सामान्येन वेण्टिकायाः ग्रहणेऽङ्गुलित्रयग्राह्य- मेकया गृहत इति, तथाऽत्र वृद्धसम्प्रदायः - एगामोसा मज्झे घित्तूण वत्थं घसंतो णेति दोहिवि पासेहिं जाव गिण्हणा, अहवा तिहिं अंगुलीहिं घित्तव्वं तं एक्काओ चेव गिण्हइति गाथार्थः ॥ ५० ॥
Jain Education International
For Private & Personal Use Only
प्रतिलेखनाद्वारम्
॥ ४१ ॥
www.jainelibrary.org