SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ४१ ॥ पसिढिल पलंब लोला एगामोसा अणेगरूवधुणा । कुइ पमाणि पमायं संकिअगणणोपगं कुजा ॥ २४९ ॥ दारं ॥ प्रश्लथम् अघुनग्रहणात् प्रलम्बम् - एकान्तग्रहणेन लोलनं भूमिकरयोरवज्ञया एकामर्षः आकर्षणादौ अनेकरूपधूननं त्रिसङ्ख्योलङ्घनादौ करोति प्रमादमिति योगः क्केत्याह-प्रमाणे - प्रस्फोटनादिसम्बन्धिनि, ततः शङ्कोपजायते, तद्विनिवृत्यर्थं गणनोपगं कुर्यात्-प्रत्युपेक्षणं गणनां कुर्वन् कुर्यादित्यर्थः, अन्ये तु काक्का व्याचक्षते - प्रमादतः शङ्काभावे सति गणनोपगं भवति, ततः प्रमादमेव न कुर्यादिति गाथासमुदायार्थः ॥ ४९ ॥ अवयवार्थे त्वाह पसिढिलमघणं अणिरायगं व विसमगह लंब कोणे वा । दारं । भूमिंकरलोलणया कड्डणगहणेक्कआमोसा ॥ २५० ॥ दारं ॥ प्रथमघनमिति ग्रहणदेशेऽघनग्रहणाद् अनिरायतं वा प्रश्लथमतटितमित्यर्थः, प्रलम्बमाह - विषमग्रहे लंबमिति भवति, मध्य इति गम्यते, कोणे वा - पर्यन्ते वा लम्बं भवति अपरान्तग्रहणेन, अन्ये तु अनिरायतमपि प्रलम्बभेदमेवाभिदधति, लोलनमाह-भूमिकरयोर्लोलनम् आकर्षणग्रहणयोरेकामर्ष इति, आकर्षणे - सामान्येन वेण्टिकायाः ग्रहणेऽङ्गुलित्रयग्राह्य- मेकया गृहत इति, तथाऽत्र वृद्धसम्प्रदायः - एगामोसा मज्झे घित्तूण वत्थं घसंतो णेति दोहिवि पासेहिं जाव गिण्हणा, अहवा तिहिं अंगुलीहिं घित्तव्वं तं एक्काओ चेव गिण्हइति गाथार्थः ॥ ५० ॥ Jain Education International For Private & Personal Use Only प्रतिलेखनाद्वारम् ॥ ४१ ॥ www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy