________________
SHRS5
वितथकरणे वा-प्रस्फोटनाद्यन्यथासेवने वा आरभटा, त्वरितं वा-द्रुतं वा सर्वमारभमाणस्य, अन्यदर्द्धप्रत्युपेक्षितमेव xमुक्त्वा कल्पमन्यद्वा गृहतः आरभडेति, वाशब्दो विकल्पार्थत्वात् सर्वत्राभिसम्बध्यते आरभडाशब्दश्च, सम्मास्वरूप
माह-अन्तस्तु भवेयुः कोणाः वस्त्रस्य, तुर्विशेषणार्थः, किं विशिनष्टि ?, तानन्विषतो वस्त्रं संमईयतः सम्म , निषदनं तत्रैव च-प्रत्युपेक्षितवेष्टिकायां सम्मति गाथार्थः ॥ ४६ ॥
गुरुउग्गहो (हा) अठाणं (दारं) पप्फोडण रेणुगुंडिए चेव । (दार)
विक्खेवं (ते)तुक्खेवो वेइअपणगं च छद्दोसा ॥ २४७॥ गुर्ववग्रहादि अस्थानं प्रत्युपेक्षितोपधेनिक्षेप इति । प्रस्फोटनैव भवति रेणुगुण्डिते चैवेति, रेणुगुण्डितमेवायतनया प्रस्फोटयतः, विक्षिप्तेत्युत्क्षेपः 'सूचनात्सूत्र'मिति न्यायात् प्रत्युपेक्ष्य विविधैः प्रकारैः क्षिपत इत्यर्थः, वेदिकापञ्चकं चोर्ध्ववेदिकादि, पड्दोषा प्रत्युपेक्षणा इति गाथार्थः॥४७॥ अयं च वृद्धसम्प्रदायःउड्डमहो एगत्तो उभओ अंतो अ वेइआपणगं । जाणूणमुवरि हिट्ठा एगंतर दोण्ह बीअंतु ॥२४८॥
उड्डवेतिया अहोवेतिया एगत्तोवेइया दुहवेइया अंतोवेइया, उड्डवेइया उवरिंजण्णुयाणं हत्थे काऊण पडिलेहेइ १ अहोवेइया अहो जण्णुयाणं २ एगओवेइया एगजण्णुयमंतरेउं ३ दुहओ वेइया दोऽवि ४ अंतोवेइया अंतो जण्णुयाणंति ५॥ प्रत्युपेक्षणादोषानेवाह
515
For Private
Personal Use Only