SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ SHRS5 वितथकरणे वा-प्रस्फोटनाद्यन्यथासेवने वा आरभटा, त्वरितं वा-द्रुतं वा सर्वमारभमाणस्य, अन्यदर्द्धप्रत्युपेक्षितमेव xमुक्त्वा कल्पमन्यद्वा गृहतः आरभडेति, वाशब्दो विकल्पार्थत्वात् सर्वत्राभिसम्बध्यते आरभडाशब्दश्च, सम्मास्वरूप माह-अन्तस्तु भवेयुः कोणाः वस्त्रस्य, तुर्विशेषणार्थः, किं विशिनष्टि ?, तानन्विषतो वस्त्रं संमईयतः सम्म , निषदनं तत्रैव च-प्रत्युपेक्षितवेष्टिकायां सम्मति गाथार्थः ॥ ४६ ॥ गुरुउग्गहो (हा) अठाणं (दारं) पप्फोडण रेणुगुंडिए चेव । (दार) विक्खेवं (ते)तुक्खेवो वेइअपणगं च छद्दोसा ॥ २४७॥ गुर्ववग्रहादि अस्थानं प्रत्युपेक्षितोपधेनिक्षेप इति । प्रस्फोटनैव भवति रेणुगुण्डिते चैवेति, रेणुगुण्डितमेवायतनया प्रस्फोटयतः, विक्षिप्तेत्युत्क्षेपः 'सूचनात्सूत्र'मिति न्यायात् प्रत्युपेक्ष्य विविधैः प्रकारैः क्षिपत इत्यर्थः, वेदिकापञ्चकं चोर्ध्ववेदिकादि, पड्दोषा प्रत्युपेक्षणा इति गाथार्थः॥४७॥ अयं च वृद्धसम्प्रदायःउड्डमहो एगत्तो उभओ अंतो अ वेइआपणगं । जाणूणमुवरि हिट्ठा एगंतर दोण्ह बीअंतु ॥२४८॥ उड्डवेतिया अहोवेतिया एगत्तोवेइया दुहवेइया अंतोवेइया, उड्डवेइया उवरिंजण्णुयाणं हत्थे काऊण पडिलेहेइ १ अहोवेइया अहो जण्णुयाणं २ एगओवेइया एगजण्णुयमंतरेउं ३ दुहओ वेइया दोऽवि ४ अंतोवेइया अंतो जण्णुयाणंति ५॥ प्रत्युपेक्षणादोषानेवाह 515 For Private Personal Use Only
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy