________________
श्रीपञ्चव. प्रतिदिनक्रिया २
॥ ४० ॥
Jain Education
तत्क्षणप्रमार्जिताया एव पूर्व तद्भूमेः-प्रत्युपेक्षण पृथिव्याः अभोगाद्, भूयः प्रत्युपेक्षणादिविरहेणेति ? [आगमे एवं भण्यते यदुत यस्यां प्रत्युपेक्षणा क्रियते सा यद्यपि प्रत्युपेक्षणतः पूर्व प्रमार्जिता तहावि पडिलेहणं काउं पुणो जाव न पमज्जिया ताव न भोत्तबा, एसा आगमियजुत्ती, न उण प्रमाणमङ्गीक्रियते इति (क्वचिदधिकमिदम् ] गाथार्थः ॥ ४३ ॥ विहिपाहण्णेणेवं भणिअं (उं) पडिलेहणं अओ उड्डुं । एअं चेवाह गुरू पडिसेहपहाणओ नवरं ॥ २४४॥ विधिप्राधान्येनैवम्-ऊर्ध्वादिप्रकारेण भणितुम्-अभिधाय प्रत्युपेक्षणां प्रक्रान्तामत ऊर्ध्वमेनामेव-प्रत्युपेक्षणामाह गुरुः- नियुक्तिकारः प्रतिषेधप्राधान्येन प्रकारान्तरेण नवरं, विधिप्रतिषेधविषयत्वाद्धर्म्मस्येति गाथार्थः ॥ ४४ ॥ आरभडा सम्मद्दा वज्जेयवा अठाणठवणा य ।
पफोडणा चउत्थी विक्खित्ता वेइआ छट्ठी ॥ २४५ || पडिदारगाहा ॥
आभा प्रत्युपेक्षणेति अविधिक्रिया, तथा सम्मर्दा - वक्ष्यमाणलक्षणा वर्जयितव्या, अस्थानस्थापना च वक्ष्यमाणरूपा प्रस्फोटना चतुर्थी - वक्ष्यमाणलक्षणा विक्षिप्ता - पञ्चमी वक्ष्यमाणलक्षणैव वेदिका पष्ठी-वक्ष्यमाणस्वरूपैवेति गाथार्थः ॥ ४५ ॥ अवयवार्थ त्वाह
वितहकरणंमि तुरिअं अण्णं अण्णं व गिव्ह आरभडा । दारं । अंतो उ होज्ज कोणा णिसिअण तत्थेव सम्मद्दा ॥ २४६ ॥ दारं ॥
For Private & Personal Use Only
प्रतिलेखनाद्वारम्
॥ ४० ॥
jainelibrary.org