SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ९६ ॥ Jain Educatio K-k यत्केवलिना भणितम् - उपधानादि केवलज्ञानेन तत्त्वतो ज्ञात्वा तस्यान्यथा विधाने करणे आज्ञाभङ्गः केवलिनः महापापो, भगवदश्रद्धानादिति गाधार्थः ॥ ९० ॥ एवमाज्ञादोषः, अनवस्था दोपमाहएगेण कयमकजं करेइ तप्पच्चया पुणो अन्नो | सायाबहुलपरंपर वोच्छेओ संजमतवाणं ॥ ५९१ ॥ एकेन कृतमकार्यं केनचित्संसाराभिनन्दिना करोति तत्प्रत्ययं तदेव पुनरन्यः संसाराभिनन्द्येव, एवं सातबहुल परम्परया प्राणिनां व्यवच्छेदः संयमतपसोः शुद्धयोरिति गाथार्थः ॥ ९१ ॥ एवमनवस्थादोषो, मिथ्यात्वदोष माह| मिच्छत्तं लोअस्सा न वयणमेयमिह तत्तओ एवं । वितहासेवण संकाकारणओ अहिगमेअस्स ॥५९२॥ मिथ्यात्वं लोकस्य भवति, कथमित्याह-न वचनमेतत् - जैनम् 'इह' अधिकारे 'तत्त्वत:' परमार्थतः एवम्, अन्यथाऽयमेवं न कुर्यादिति शङ्कया, तथा वितथासेवनया हेतुभूतया शङ्काकारणत्वात् लोकस्य अधिकं मिथ्यात्वमेतस्य - वितथकर्त्तुरिति गाथार्थः ॥ ९३ ॥ एवं मिथ्यात्वदोषः, विराधनादोषमाह एवं चणेगभविया तिवा सपरोवघाइणी नियमा । जायइ जिणपडिकुडा विराहणा संजमाया ॥ ५९३ ॥ एवं च आज्ञादेः 'अनेकभविकी' प्रभूतजन्मानुगता 'तीत्रा' रौद्रा स्वपरोपघातिनी 'नियमाद्' एकान्तेन 'जायते' भवति, जिनप्रतिकुष्ठा विराधना संयममात्मनोः अकुशलानुबन्धेनेति गाथार्थः ॥ ९३ ॥ इहैवैदम्पर्यमाहजह चैव उ विहिरहिया मंताई हंदि णेव सिज्झति । होंति अ अवयारपरा तहेव एयंपि विन्नेअं ॥ ५९४ ॥ tional For Private & Personal Use Only उपधाना करणे दोषः ॥ ९६ ॥ ainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy