SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ GRA आचारप्रकल्पादि था' कालप, त्रयोदशवार्षिकस्य तथोत्यावयस्य तथा पर्यायेण आशीविदषु च पर्यायेष्वेको दाने पर्यायः SARSANSAR वती, एकादशवार्षिकस्य चामूनीति हृदय स्थनिर्देशःक्षुल्लिकाविमानादीन्यध्ययनानि कालयोग्यतामङ्गीकृत्य पञ्च ज्ञातव्यानि, तद्यथा-'खुड्डिया विमाणपविभत्ती (महल्लिया विमाणपविभत्ती) अंगचूलिया वग्गचूलिया वियाहचूलिय'त्ति गाथार्थः ॥८४॥ द्वादशवार्षिकस्य तथा' कालपर्यायेण अरुणोपपातादीनि पञ्चाध्ययनानि,तद्यथा-'अरुणोववाए वरुणोववाए गरुलोववाए वेलंधरोववाए वेसमणोववाए', त्रयोदशवार्षिकस्य तथोत्थानश्रुतादीनि चत्वारि, तद्यथा-'उट्ठाणसुयं समुट्ठाणसुयं देविंदोववाओ णागपारियावणियाओ'त्ति गाथार्थः ॥८५॥ चतुर्दशवर्षस्य 'तथा' पर्यायेण आशीविषभावनां जिना ब्रुवते, नारतः, पञ्चदशवर्षस्य तु पर्यायेणैव दृष्टिविषभावनां तथैव ब्रुवत इति गाथार्थः॥८६॥ षोडशवर्षादिषु च पर्यायवेकोत्तरवर्द्धितेषु 'यथासङ्ख्यं यथाक्रमं चारणभावना महास्वपनभावना तेजोनिसर्ग इत्येतानि त्रीणि भवन्तीति गाथार्थः ||८७॥ एकोनविंशतिकस्य तु पर्यायेण दृष्टिवादो द्वादशमङ्गमत एव शेषलाभो ज्ञेय इति, सम्पूर्णविंशतिवर्षपर्यायेणानुपातीयोग्यः सर्वस्य सूत्रस्य बिन्दुसारादेरिति गाथार्थः॥ ८८॥ उवहाणं पुण आयंबिलाइ जं जस्स वन्निअं सुत्ते । तं तेणेव उ देअं इहरा आणाइआ दोसा ॥५८९॥8 | उपधानं पुनरायामाम्लादि यद् यस्य अध्ययनादेः वर्णितं सूत्र एव-आगमे 'तद्'अध्ययनादि तेनैव तु देयं, नान्येन, 'इतरथा' अन्यथा दाने आज्ञादयो दोषाश्चत्वार इति गाथार्थः ॥ ८९ ॥ एतदेवाहजं केवलिणा भणिअं केवलनाणेण तत्तओ नाउं। तस्सऽपणहा विहाणे आणाभंगो महापावो ॥५९०॥ S SACREAKER Jain Educ a tional For Private & Personel Use Only w.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy