SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ आचारप्रकल्पादि दाने पयोयः श्रीपञ्चव. कालक्रमेण प्राप्तमौचित्येन संवत्सरादिना तु 'यद् आचारादि यस्तित्तस्मिन्नेव-संवत्सरादौ धीरो वाचयेत् , न प्रतिदिन- &ाविपर्ययं कुर्यात् , स च कालोऽयं-वक्ष्यमाण इति गाथार्थः॥ ८१॥ क्रिया २ तिवरिसपरिआगस्स उ आचारपकप्पणाममज्झयणं । ॥ ९५॥ चउवरिसस्स उ सम्मं सूअगडं नाम अंगति ॥ ५८२॥ दसकप्पत्ववहारा संवच्छरपणगदिक्खिअस्सेव । ठाणं समवाओत्तिअ अंगेए अट्टवासस्स ॥ ५८३ ॥ दसवासस्स विआहो एक्कारसवासयस्स य इमे उ । खुड्डियविमाणमाई अज्झयणा पंच नायवा ॥८४॥ बारसवासस्स तहा अरुणुववायाइ पंच अज्झयणा। तेरसवासस्स तहा उट्ठाणसुआइआ चउरो॥५८५॥ चोइसवासस्स तहा आसीविसभावणं जिणा बिंति। पन्नरसवासगस्स य दिट्टीविसभावणं तहय ॥५८६॥ सोलसवासाईसु अ एगुत्तरवडिएसु जहसंखं। चारणभावण महसुविणभावणा तेअगनिसग्गा ॥५८७॥ &ाएगणवीसगस्स उ दिट्टीवाओ दुवालसममंगं । संपुण्णवीसवरिसो अणुवाई सबसुत्तस्स ॥ ५८८॥ त्रिवर्षपर्यायस्यैव नारतः आचारप्रकल्पनाम-निशीथाभिधानम् अध्ययनं वाच्यत इति क्रिया योजनीया, चतुर्वर्षस्य तु ४. सम्यग् अस्खलितस्य 'सूत्रकृतं' नाम अङ्गं द्वितीयमिति गाथार्थः ॥८२ ॥ दशाकल्पव्यवहाराः त्रयोऽपि पञ्चसंवत्सरदीक्षि तस्यैव, स्थानं समवाय इति च अङ्गे एते द्वे अप्यष्टवर्षस्येति गाथार्थः॥ ८३ ॥ दशवर्षस्य व्याख्ये ति व्याख्याप्रज्ञप्तिर्भग-3 ॥ ९५॥ lain Education intentional For Private & Personel Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy