SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ - - हत इत्यर्थः, उपस्थापयितुं व्रतेवन कथञ्चित् पूर्ववदेव सम्भोक्तुमा ॥ ८ ॥ सम्भुक्तः स्यात् मुण्डयितुमनाचरणयोग्यः-अनासेवनीयः, यस्तं मुण्डयति तस्य मुण्डयतः अमुण्डनीयदोषा अनिवारिता भवन्त्येवे मुण्डनशित्यर्थः, पूर्वाः येऽप्रव्राजनीयान् प्रवाजयतः, एवं सर्वत्र भावनीयमिति गाथार्थः ॥७५॥ मुण्डितः स्यात्-कथञ्चिदनाभोगादिनाj8i क्षोपस्थाप नसंभोगशिक्षयितुं ग्रहणशिक्षादि 'अनाचरणयोग्यः' अनासेवनीयः, अथवेति पूर्वप्रकृतापेक्षः, शिक्षयतस्तमयोग्यं पूर्वपदसम्ब वासदोषाः न्धिनः अनिवारिता दोषाः, इहाप्येवं वा पाठ इति गाथार्थः ॥ ७६ ॥ शिक्षितः 'स्यात्' कथञ्चिद्, ग्रहणशिक्षादिग्राहित इत्यर्थः, उपस्थापयितुं व्रतेष्वनाचरणयोग्यः-अनासेवनीयः, अथवोपस्थापयतः तं पूर्वपदानिवारिता दोषाः पूर्ववदिति गाथार्थः ॥ ७७ ॥ उपस्थापितः 'स्यात्' कथञ्चित् पूर्ववदेव सम्भोक्तुमुपाध्यायेनानाचरणयोग्यः यः कश्चित् , अथवा संभोजयतस्तमिति पूर्ववत् पूर्वपदानिवारिता दोषाः एतदप्येवमेवेति गाथार्थः ॥७८ ॥ सम्भुक्तः स्यात्-कथा ञ्चिदुपाध्यायादिना संवासयितुं स्वसमीपेऽनाचरणयोग्यः-अनासेवनीयः यः कश्चित् , तं संवासयतः आत्मसन्निधौ दोषा अनिवारिता भवन्त्येवेति भावः, पूर्वाः येऽसंवास्यं संवासयत इति गाथार्थः ॥ ७९ ॥ एमाई पडिसिद्धं सवंचिअ जिणवरेहऽजोगस्स । पच्छा विन्नायस्सवि गुणठाणं विजनाएणं ॥५८०॥ दारं॥ एवमादि 'प्रतिषिद्धं' निराकृतं सर्वमेव 'जिनवरः' भगवद्भिरयोग्यस्य विनेयस्य, पश्चाद्विज्ञातस्याप्ययोग्यतया 'गुणस्थानं' संवासानुयोगदानादि वैद्यज्ञातेन, स हि यदैवासाध्यं दोपं जानाति तदैव क्रियातो विरमतीति गाथार्थः॥८॥द्वारम् ॥ कालकमेण पत्तं संवच्छरमाइणा उजंजम्मि । तं तम्मि चेव धीरो वाएजा सो अकालोऽयं ॥ ५८१॥ HARSATARA Jain Education International For Private & Personel Use Only aujainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy