SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. क्रिया २ ॥९४॥ छलितेन वा कथञ्चित्प्रव्रज्याकाले गुरुणा पश्चादपि प्रव्रजितं सन्तं ज्ञात्वाऽयोग्य संवासेन तस्याप्येवंभूतस्य न भवति देयं मुण्डनशि'सूत्रादि'सूत्रमर्थश्च, इदं वा सूचयतीह गाथायां योग्यताग्रहणमिति गाथार्थः ॥ ७२ ॥ एतदेवाह क्षोपस्थाप |नसंभोगपवावियस्सऽवि तहा सुत्ते मुंडावणाइवि णिसिद्धं । जिणमयपडिकुट्रस्सा पुवायरिया तहा चाह ॥५७३॥ वासदोषाः _प्रत्राजितस्यापि तथाऽत्र व्यतिकरे मुण्डापनाद्यपि गुणस्थानं निषिद्धं पूर्वाचायः 'जिनमतप्रतिक्रुष्टस्य' भगवद्वचननिराकृतस्य, 'पूर्वाचार्याः' भाष्यकारादयः तथा चाहुः, एतत्संवाद्येवेति गाथार्थः ॥७३॥ जिणवयणे पडिकुटुं जो पदावेइ लोभदोसेणं । चरणट्ठिओ तवस्सी लोएइ तमेव चारित्ती ॥ ५७४ ॥ पवाविओ सिअत्ति अ मुंडावेउं अणायरणजोगो।अहवा मुंडाविते दोसा अणिवारिया पुरिमा ॥ ५७५ ॥ मुंडाविओ सिअत्ति असिक्खावेउं अणायरणजोगो। अहवा सिक्खावितो पुरिमपयऽनिवारिआ दोसा५७६ ।। सिक्खाविओ सिअत्ति अउवठावेउंअणायरणजोगो ।अहवा उवठाविते पुरिमपयऽनिवारिया दोसा५७७| उवठाविओ सिअत्ति असंभुंजित्ता अणायरणजोग्गो।अहवा संभुंजते पुरिमपयऽनिवारिआ दोसा॥५७८॥ संभंजिओ सिअत्ति असंवासेउं अणायरणजोगो। अथवा संवासंते दोसा अणिवारिआ पुरिमा ॥५७९॥ जिनवचनप्रतिक्रुष्टं प्राणिनं यः प्रव्राजयति कारणमनादृत्य लोभदोषेण ऐहिकेन 'चरणस्थितः' तपस्वी, एतत्कुर्वन् 'लोपयति' अपनयति तदेव चारित्रमात्मीयमिति गाथार्थः ॥ ७४ ॥ तथा-प्रवाजितः स्यात्' कथञ्चिदनाभोगादिना गो।अहवाजते पुरिमणिवारिआ पखी, एतदिना *HAR ॥ ९४॥ JainEducation For Private Personal Use Only Jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy