________________
श्रीपञ्च
वस्तुके.
॥१३॥
अब्भासजणिअपसरा पायं कामा य तब्भवन्भासो।असुहपवित्तिणिमित्तो तेसिं नो सुंदरतराते॥६६॥
अभुक्तभो__ अभ्यासजनितप्रसराः-आसेवनोद्भूतवेगाः प्रायः कामाश्च-बाहुल्येन कामा एवंविधा वर्तन्ते, तद्भवाभ्यासः अशुभ- गानां दीक्षा प्रवृत्तिनिमित्तस्तेषां न विद्यते, अन्यभवाभ्यासस्तु मनाम् विप्रकृष्ट इति, सुन्दरतरास्ते-शोभनतरास्ते अज्ञातविषयसङ्गाः ।। टगा.६६-६९ इति गाथार्थः ॥ ६६ ॥ परोपन्यस्तमुपपत्त्यन्तरमुच्चार्य परिहरन्नाह
धम्मत्थकाममोक्खा जमुत्तमिच्चाइ तुच्छमेअंतु । संसारकारणं जं पयईए अत्थकामाओ॥६७॥ | धर्मार्थकाममोक्षा यदुक्तमित्यादि पूर्वपक्षवादिना तुच्छमेतदपि, असारमित्यर्थः, कुत इत्याह-संसारकारणं यत्यस्मात्प्रकृत्या स्वभावेन अर्थकामौ, ताभ्यां बन्धात्, इति गाथार्थः ॥ ६७ ॥ ततः किमिति चेदुच्यतेअसुहोअमहापावो संसारो तप्परिक्खयणिमित्तं । बुद्धिमया पुरिसेणं सुद्धो धम्मो अ कायवो ॥६८॥ |
अशुभश्च महापापः संसारस्तत्परिक्षयनिमित्तं-संसारपरिक्षयनिमित्तं बुद्धिमता पुरुषेण शुद्धो धर्मस्तु कर्त्तव्यः, एव चारित्रधर्मः स्वप्रक्रियया, अप्रवृत्तिरूपस्तु तन्त्रान्तरानुसारेण, इति गाथार्थः ॥ ६८॥ अन्नं च जीविअंजं विजुलयाडोवचंचलमसारं। पिअजणसंबंधोऽवि असया तओ धम्ममाराहे॥६९॥
॥१३॥ ___ अन्यच्च जीवितं यत्-यस्माद् विद्युल्लताटोपचञ्चलं स्थितितः असारं स्वरूपतः, प्रियजनसम्बन्धोऽपि च एवम्भूत एव, यतश्चैवं सदा ततो धर्ममाराधयेत्-धर्म कुर्यात् इति गाथार्थः॥ ६९ ॥ किञ्च
Jain Educat
onal
For Private & Personel Use Only
KRjainelibrary.org