________________
Jain Educ
मोक्खोऽवि तष्फलं चिअ नेओ परमत्थओ तयत्थंपि । धम्मो चिअ कायवो जिणभणिओ अप्पमत्तेणं ॥ ७० ॥ मोक्षश्च तत्फलमेव-धर्मफलमेव ज्ञेयः परमार्थतः, यतश्चैवमतः तदर्थमपि - मोक्षार्थमपि धर्म एव कर्त्तव्यः, जिनभणितः चारित्रधर्मः, अप्रमत्तेन इति गाथार्थः ॥ ७० ॥ अन्यदप्युच्चार्य तिरस्कुर्वन्नाहतत्तभोगदोसा इच्चाइ जमुत्तमुत्तिमित्तमिदं । इयरेसिं दुट्टयरा सइमाईया जओ दोसा ॥ ७१ ॥
तथा अभुक्तभोगदोषा इत्यादि यदुक्तं पूर्वपक्षवादिना उक्तिमात्रमिदं वचनमात्रमिदमित्यर्थः किमित्यत आहइतरेषां तु-भुक्तभोगानां दुष्टतराः स्मृत्यादयो यतो दोषाः इति गाथार्थः ॥ ७१ ॥ स्वपक्षोपचयमाहइयरेसिं बालभावप्पभिइं जिणवयणभाविअमईणं । अणभिण्णाण य पायं विसएसुन हुंति ते दोसा ॥७२॥
इतरेषां - अभुक्तभोगानां बालभावप्रभृति - बाल्यादारभ्य जिनवचनभावितमतीनां सतां वैराग्यसम्भवात् अनभिज्ञानां च विषयसुखस्य प्रायो न भवन्ति ते दोषाः - कौतुकादयः इति गाथार्थः ॥ ७२ ॥ उपसंहरन्नाहतम्हा उ सिद्धमेअं जहण्णओ भणियवयजुआ जोग्गा। उक्कोस अणवगल्लो भयणा संथारसामण्णे ॥७३
यस्मादेवं तस्मात्सिद्धमेतत् - जघन्यतो भणितवयोयुक्ताः - अष्टवर्षा योग्या प्रव्रज्यायाः, उत्कृष्टतोऽनवकल्पो योग्यः, अवकल्पमधिकृत्याह - भजना संस्तारकश्रामण्ये - कदाचिद्भावितमतिरवकल्पोऽपि संस्तारकः श्रमणः क्रियते इति गाथार्थः ॥७३॥
emational
For Private & Personal Use Only
अभुक्तभोगानां दीक्षा गा. ७०-७३
www.jainelibrary.org