SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ गृहाश्रमप्राधान्यखण्डनं गा. ७४-७७ श्रीपञ्च-1 अण्णे गिहासमं चिय बिंति पहाणंति मंदबुद्धीया। जं उवजीवंति तयं नियमा सवेऽवि आसमिणो ॥७॥ वस्तुके. । अन्ये वादिनो 'गृहाश्रममेव' गृहस्थत्वमेव ब्रुवते प्रधानमिति-अभिदधति श्लाघ्यतरमिति मन्दबद्धयः-अल्पमतय ॥१४॥ इति. उपपत्तिं चाभिदधति-'यद् यस्मात् उपजीवन्ति तक-गृहस्थं अन्नलाभादिना 'नियमात' नियमेन सर्वेऽप्याश्रमिणो-लिङ्गिनः इति गाथार्थः ॥ ७४ ॥ अत्रोत्तरमाहउपजीवणाकयं जड पाहणणं तो तओ पहाणयरा। हलकरिसगपुढवाई जं उवजीवंति ते तेऽवि ॥७॥ उपजीवनाकतं यदि प्राधान्यं' उपजीव्यं प्रधानमुपजीवकस्त्वप्रधानमित्याश्रीयते 'तो' इति ततः तस्मात् 'तत' इति | गृहाश्रमात् 'प्रधानतराः' श्लाध्यतराः हलकर्षकपृथिव्यादयः पदार्था इति, आदिशब्दाजलपरिग्रहः, किमित्यत्राह'यद्' यस्मात् उपजीवंति तेभ्यो धान्यलाभेन 'तान्' हलादीन् 'तेऽपि' गृहस्था अपि इति गाथार्थः ॥ ७५ ॥ सिअ णो ते उवगारं करेम एतेसिं धम्मनिरयाणं । एवं मन्नंति तओकह पाहण्णं हवडतेसिं?॥७६॥ _ 'स्यात्' इत्याशङ्कायाम् , अथैवं मन्यसे-नो ते हलादय एवं मन्यन्त इति योगः, मन्यन्ते-जानन्ति, कथं न मन्यन्त ? इत्याह-उपकारं कुम्मों धान्यप्रदानेन एतेषां धम्मनिरतानां गृहस्थानामिति, यतश्चैवं ततः कथं प्राधान्यं भवति तेषां-हलादीनामिति ?, नैव प्राधान्यं, तथा मननाभावात् इति गाथार्थः॥७६ ॥ अत्रोत्तरमाहते चेव तेहिँ अहिआ किरियाए मंनिएण किं तत्थ ? । णाणाइविरहिआ अह इअतेसिं होइ पाहणं ॥७७॥ ॥१४॥ Jain Educati o nal For Private & Personal Use Only A N .jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy