________________
*
*
**************
देहम्मि असंलिहिए सहसा धाऊहिं खिज्जमाणेहिं । जायइ अदृज्झाणं सरीरिणो चरमकालम्मि॥१५७७॥2 है विहिणा उ थेवथेवं खविज्जमाणेहिं संभवइणे।भवविडविबीअभूअं इत्थ य जुत्ती इमा णेआ॥१५७८॥
सइ सुहभावस्स तहा थेवविवक्खत्तणेण नो बाहा। जायइ बलेण महया थेवस्सारंभभावाओ॥१५७९॥18| उक्क्कमणं एवं सप्पडिआरं महाबलं णेअं । उचिआणासंपायण सइ सुहभावं विसेसेणं ॥१५८० ॥ थेवमुवक्कमणिजं बझं अभितरं च एअस्स । जाइ इअ गोअरत्तं तहा तहा समयभेएणं ॥१५८१॥ जुगवं तु खविजंतं उदग्गभावेण पायसो जीवं । चावइ सुहजोगाओ बहुगुरुसेण्णं व सुहडंति ॥१५८२॥ । देहे असंलिखिते सति सहसा धातुभिःक्षीयमाणैः-मांसादिभिःजायते 'आर्तध्यानम्' असमाधिः शरीरिणः 'चरमकाले' मरणसमय इति गाथार्थः ॥ ७७ ॥ विधिना तु शास्त्रोक्तेन स्तोकस्तोक क्षीयमाणैर्धातुभिः सम्भवति नैतद्-आर्तध्यानं, भवविटपिबीजभूतमेतद्, अत्र युक्तिरियं ज्ञेयाऽसम्भवे इति गाथार्थः ॥ ७८ ॥ सदा शुभभावस्य 'तथा' तेन संलेखना-15 प्रकारेण स्तोकविपक्षत्वेन हेतुना न बाधा जायते, कुत इत्याह-बलेन महता शुभभावेन तेन स्तोकस्य दुःखस्यारम्भभावादिति गाथार्थः ॥७९॥ उपक्रमणमेवं धात्वादीनां सप्रतीकारं भूयो ब्रहणेन महाबलं ज्ञेयमत्र उचिताज्ञासम्पादनेन सदा शुभभावमुपक्रमणं विशेषेणेति गाथार्थः॥८॥ स्तोकमुपक्रमणीयं बाह्य-मांसादि आभ्यन्तरं च-अशुभपरिणामादि
*
**
Jain Educa
For Private
Marw.jainelibrary.org
t ional
Personal Use Only