SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. ५ वस्तुनि अभ्युद्यतमरणे ॥ २२३ ॥ Jain Education भिरिति गाथार्थः ॥ ७२ ॥ संलेखनापुरस्सरमेतत् प्रायशः पादपविशेषं मुक्त्वा, ततो पूर्व वक्ष्ये संलेखनां ततः क्रमेणोकरूपेण समासतोऽभ्युद्यतमरणं वक्ष्य इति गाथार्थः ॥ ७३ ॥ चतुरः संवत्सरान् विचित्राणि तपांसि करोति, षष्ठादीनि, तथा ' विकृतिनिर्व्यूढानि' निर्विकृतिकानि चत्वारि, एवं संवत्सरौ द्वौ च तदूर्ध्वमेकान्तरितमेव च नियोगतः आयामं तपः करोतीति गाथार्थः ॥ ७४ ॥ नातिविकृष्टं च तपः- चतुर्थादि षण्मासान् करोति, तत ऊर्ध्व परिमितं चाऽऽयामं तत्पारणक इति, तैलगण्डूपधारणं च मुखभङ्गे, अन्यानपि च षण्मासान् अत ऊर्ध्वं भवति 'विकृष्टम्' अष्टमाद्येव तपः कर्मेसि गाथार्थः ॥ ७५ ॥ वर्ष कोटीस हितमायामं, तथा चानुपूर्व्या एवमेव संहननाद्यनुरूपम्, आदिशब्दाच्छक्त्यादिग्रहः, 'अतः उक्तात् कालादर्द्धादि - अर्द्ध प्रत्यर्द्ध वा नियमेन करोति, इह च कोटीसहितमित्येवं वृद्धा ब्रुवते "पट्टवणओ य दिवसो पच्चक्खाणस्स निदुवणओ य । जहियं समिति दोण्णि उ तं भन्नइ कोडिसहियं तु ॥ १ ॥ भावत्थो पुण इमस्स - जत्थ पञ्चक्खाणस्स कोणो कोणो य मिलयइ, कहं ?, गोसे आवस्सए अब्भत्तको गहिओ, अहोरत्तं अच्छिऊण पच्छा | पुणरवि अभत्तठ्ठे करेइ, बीयरस पट्टावणा पढमस्स निडवणा, ए दोवि कोणा एगट्ठ दोवि मिलिआ, अडमादिसु दुहओ कोडिस हियं, जो चरिमदिवसो तस्सवि एगा कोडी, एवं आयंबिलनिबीइयएगासणएगठाणगाणिवि, अहवा इमो अण्णो विही- अब्भत्तङ्कं कथं, आयंबिलेण पारियं, पुणरवि अभत्तङ्कं करेइ आयंबिलं च, एवं एगासणगाईहिवि संजोगा कायचा, णिविगतिगाइसु सधेसु सरिसेसु विसरिसेसु य, एत्थ आयंबिलेणाहिगारोति गाथार्थः ॥ ७६ ॥ इत्थमसंलेखनायां दोषमाह - For Private & Personal Use Only संलेखना ॥ २२३ ॥ www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy